Declension table of ?tsartavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | tsartavat | tsartavantī tsartavatī | tsartavanti |
Vocative | tsartavat | tsartavantī tsartavatī | tsartavanti |
Accusative | tsartavat | tsartavantī tsartavatī | tsartavanti |
Instrumental | tsartavatā | tsartavadbhyām | tsartavadbhiḥ |
Dative | tsartavate | tsartavadbhyām | tsartavadbhyaḥ |
Ablative | tsartavataḥ | tsartavadbhyām | tsartavadbhyaḥ |
Genitive | tsartavataḥ | tsartavatoḥ | tsartavatām |
Locative | tsartavati | tsartavatoḥ | tsartavatsu |