Declension table of ?tsaryamāṇa

Deva

NeuterSingularDualPlural
Nominativetsaryamāṇam tsaryamāṇe tsaryamāṇāni
Vocativetsaryamāṇa tsaryamāṇe tsaryamāṇāni
Accusativetsaryamāṇam tsaryamāṇe tsaryamāṇāni
Instrumentaltsaryamāṇena tsaryamāṇābhyām tsaryamāṇaiḥ
Dativetsaryamāṇāya tsaryamāṇābhyām tsaryamāṇebhyaḥ
Ablativetsaryamāṇāt tsaryamāṇābhyām tsaryamāṇebhyaḥ
Genitivetsaryamāṇasya tsaryamāṇayoḥ tsaryamāṇānām
Locativetsaryamāṇe tsaryamāṇayoḥ tsaryamāṇeṣu

Compound tsaryamāṇa -

Adverb -tsaryamāṇam -tsaryamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria