Conjugation tables of ?traṅg

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsttraṅgāmi traṅgāvaḥ traṅgāmaḥ
Secondtraṅgasi traṅgathaḥ traṅgatha
Thirdtraṅgati traṅgataḥ traṅganti


MiddleSingularDualPlural
Firsttraṅge traṅgāvahe traṅgāmahe
Secondtraṅgase traṅgethe traṅgadhve
Thirdtraṅgate traṅgete traṅgante


PassiveSingularDualPlural
Firsttraṅgye traṅgyāvahe traṅgyāmahe
Secondtraṅgyase traṅgyethe traṅgyadhve
Thirdtraṅgyate traṅgyete traṅgyante


Imperfect

ActiveSingularDualPlural
Firstatraṅgam atraṅgāva atraṅgāma
Secondatraṅgaḥ atraṅgatam atraṅgata
Thirdatraṅgat atraṅgatām atraṅgan


MiddleSingularDualPlural
Firstatraṅge atraṅgāvahi atraṅgāmahi
Secondatraṅgathāḥ atraṅgethām atraṅgadhvam
Thirdatraṅgata atraṅgetām atraṅganta


PassiveSingularDualPlural
Firstatraṅgye atraṅgyāvahi atraṅgyāmahi
Secondatraṅgyathāḥ atraṅgyethām atraṅgyadhvam
Thirdatraṅgyata atraṅgyetām atraṅgyanta


Optative

ActiveSingularDualPlural
Firsttraṅgeyam traṅgeva traṅgema
Secondtraṅgeḥ traṅgetam traṅgeta
Thirdtraṅget traṅgetām traṅgeyuḥ


MiddleSingularDualPlural
Firsttraṅgeya traṅgevahi traṅgemahi
Secondtraṅgethāḥ traṅgeyāthām traṅgedhvam
Thirdtraṅgeta traṅgeyātām traṅgeran


PassiveSingularDualPlural
Firsttraṅgyeya traṅgyevahi traṅgyemahi
Secondtraṅgyethāḥ traṅgyeyāthām traṅgyedhvam
Thirdtraṅgyeta traṅgyeyātām traṅgyeran


Imperative

ActiveSingularDualPlural
Firsttraṅgāṇi traṅgāva traṅgāma
Secondtraṅga traṅgatam traṅgata
Thirdtraṅgatu traṅgatām traṅgantu


MiddleSingularDualPlural
Firsttraṅgai traṅgāvahai traṅgāmahai
Secondtraṅgasva traṅgethām traṅgadhvam
Thirdtraṅgatām traṅgetām traṅgantām


PassiveSingularDualPlural
Firsttraṅgyai traṅgyāvahai traṅgyāmahai
Secondtraṅgyasva traṅgyethām traṅgyadhvam
Thirdtraṅgyatām traṅgyetām traṅgyantām


Future

ActiveSingularDualPlural
Firsttraṅgiṣyāmi traṅgiṣyāvaḥ traṅgiṣyāmaḥ
Secondtraṅgiṣyasi traṅgiṣyathaḥ traṅgiṣyatha
Thirdtraṅgiṣyati traṅgiṣyataḥ traṅgiṣyanti


MiddleSingularDualPlural
Firsttraṅgiṣye traṅgiṣyāvahe traṅgiṣyāmahe
Secondtraṅgiṣyase traṅgiṣyethe traṅgiṣyadhve
Thirdtraṅgiṣyate traṅgiṣyete traṅgiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsttraṅgitāsmi traṅgitāsvaḥ traṅgitāsmaḥ
Secondtraṅgitāsi traṅgitāsthaḥ traṅgitāstha
Thirdtraṅgitā traṅgitārau traṅgitāraḥ


Perfect

ActiveSingularDualPlural
Firsttatraṅga tatraṅgiva tatraṅgima
Secondtatraṅgitha tatraṅgathuḥ tatraṅga
Thirdtatraṅga tatraṅgatuḥ tatraṅguḥ


MiddleSingularDualPlural
Firsttatraṅge tatraṅgivahe tatraṅgimahe
Secondtatraṅgiṣe tatraṅgāthe tatraṅgidhve
Thirdtatraṅge tatraṅgāte tatraṅgire


Benedictive

ActiveSingularDualPlural
Firsttraṅgyāsam traṅgyāsva traṅgyāsma
Secondtraṅgyāḥ traṅgyāstam traṅgyāsta
Thirdtraṅgyāt traṅgyāstām traṅgyāsuḥ

Participles

Past Passive Participle
traṅgita m. n. traṅgitā f.

Past Active Participle
traṅgitavat m. n. traṅgitavatī f.

Present Active Participle
traṅgat m. n. traṅgantī f.

Present Middle Participle
traṅgamāṇa m. n. traṅgamāṇā f.

Present Passive Participle
traṅgyamāṇa m. n. traṅgyamāṇā f.

Future Active Participle
traṅgiṣyat m. n. traṅgiṣyantī f.

Future Middle Participle
traṅgiṣyamāṇa m. n. traṅgiṣyamāṇā f.

Future Passive Participle
traṅgitavya m. n. traṅgitavyā f.

Future Passive Participle
traṅgya m. n. traṅgyā f.

Future Passive Participle
traṅgaṇīya m. n. traṅgaṇīyā f.

Perfect Active Participle
tatraṅgvas m. n. tatraṅguṣī f.

Perfect Middle Participle
tatraṅgāṇa m. n. tatraṅgāṇā f.

Indeclinable forms

Infinitive
traṅgitum

Absolutive
traṅgitvā

Absolutive
-traṅgya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria