Declension table of ?traṅgiṣyatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | traṅgiṣyan | traṅgiṣyantau | traṅgiṣyantaḥ |
Vocative | traṅgiṣyan | traṅgiṣyantau | traṅgiṣyantaḥ |
Accusative | traṅgiṣyantam | traṅgiṣyantau | traṅgiṣyataḥ |
Instrumental | traṅgiṣyatā | traṅgiṣyadbhyām | traṅgiṣyadbhiḥ |
Dative | traṅgiṣyate | traṅgiṣyadbhyām | traṅgiṣyadbhyaḥ |
Ablative | traṅgiṣyataḥ | traṅgiṣyadbhyām | traṅgiṣyadbhyaḥ |
Genitive | traṅgiṣyataḥ | traṅgiṣyatoḥ | traṅgiṣyatām |
Locative | traṅgiṣyati | traṅgiṣyatoḥ | traṅgiṣyatsu |