Declension table of ?traṅgaṇīyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | traṅgaṇīyam | traṅgaṇīye | traṅgaṇīyāni |
Vocative | traṅgaṇīya | traṅgaṇīye | traṅgaṇīyāni |
Accusative | traṅgaṇīyam | traṅgaṇīye | traṅgaṇīyāni |
Instrumental | traṅgaṇīyena | traṅgaṇīyābhyām | traṅgaṇīyaiḥ |
Dative | traṅgaṇīyāya | traṅgaṇīyābhyām | traṅgaṇīyebhyaḥ |
Ablative | traṅgaṇīyāt | traṅgaṇīyābhyām | traṅgaṇīyebhyaḥ |
Genitive | traṅgaṇīyasya | traṅgaṇīyayoḥ | traṅgaṇīyānām |
Locative | traṅgaṇīye | traṅgaṇīyayoḥ | traṅgaṇīyeṣu |