Conjugation tables of ?svar

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsvarayāmi svarayāvaḥ svarayāmaḥ
Secondsvarayasi svarayathaḥ svarayatha
Thirdsvarayati svarayataḥ svarayanti


MiddleSingularDualPlural
Firstsvaraye svarayāvahe svarayāmahe
Secondsvarayase svarayethe svarayadhve
Thirdsvarayate svarayete svarayante


PassiveSingularDualPlural
Firstsvarye svaryāvahe svaryāmahe
Secondsvaryase svaryethe svaryadhve
Thirdsvaryate svaryete svaryante


Imperfect

ActiveSingularDualPlural
Firstasvarayam asvarayāva asvarayāma
Secondasvarayaḥ asvarayatam asvarayata
Thirdasvarayat asvarayatām asvarayan


MiddleSingularDualPlural
Firstasvaraye asvarayāvahi asvarayāmahi
Secondasvarayathāḥ asvarayethām asvarayadhvam
Thirdasvarayata asvarayetām asvarayanta


PassiveSingularDualPlural
Firstasvarye asvaryāvahi asvaryāmahi
Secondasvaryathāḥ asvaryethām asvaryadhvam
Thirdasvaryata asvaryetām asvaryanta


Optative

ActiveSingularDualPlural
Firstsvarayeyam svarayeva svarayema
Secondsvarayeḥ svarayetam svarayeta
Thirdsvarayet svarayetām svarayeyuḥ


MiddleSingularDualPlural
Firstsvarayeya svarayevahi svarayemahi
Secondsvarayethāḥ svarayeyāthām svarayedhvam
Thirdsvarayeta svarayeyātām svarayeran


PassiveSingularDualPlural
Firstsvaryeya svaryevahi svaryemahi
Secondsvaryethāḥ svaryeyāthām svaryedhvam
Thirdsvaryeta svaryeyātām svaryeran


Imperative

ActiveSingularDualPlural
Firstsvarayāṇi svarayāva svarayāma
Secondsvaraya svarayatam svarayata
Thirdsvarayatu svarayatām svarayantu


MiddleSingularDualPlural
Firstsvarayai svarayāvahai svarayāmahai
Secondsvarayasva svarayethām svarayadhvam
Thirdsvarayatām svarayetām svarayantām


PassiveSingularDualPlural
Firstsvaryai svaryāvahai svaryāmahai
Secondsvaryasva svaryethām svaryadhvam
Thirdsvaryatām svaryetām svaryantām


Future

ActiveSingularDualPlural
Firstsvarayiṣyāmi svarayiṣyāvaḥ svarayiṣyāmaḥ
Secondsvarayiṣyasi svarayiṣyathaḥ svarayiṣyatha
Thirdsvarayiṣyati svarayiṣyataḥ svarayiṣyanti


MiddleSingularDualPlural
Firstsvarayiṣye svarayiṣyāvahe svarayiṣyāmahe
Secondsvarayiṣyase svarayiṣyethe svarayiṣyadhve
Thirdsvarayiṣyate svarayiṣyete svarayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsvarayitāsmi svarayitāsvaḥ svarayitāsmaḥ
Secondsvarayitāsi svarayitāsthaḥ svarayitāstha
Thirdsvarayitā svarayitārau svarayitāraḥ

Participles

Past Passive Participle
svarita m. n. svaritā f.

Past Active Participle
svaritavat m. n. svaritavatī f.

Present Active Participle
svarayat m. n. svarayantī f.

Present Middle Participle
svarayamāṇa m. n. svarayamāṇā f.

Present Passive Participle
svaryamāṇa m. n. svaryamāṇā f.

Future Active Participle
svarayiṣyat m. n. svarayiṣyantī f.

Future Middle Participle
svarayiṣyamāṇa m. n. svarayiṣyamāṇā f.

Future Passive Participle
svarayitavya m. n. svarayitavyā f.

Future Passive Participle
svarya m. n. svaryā f.

Future Passive Participle
svaraṇīya m. n. svaraṇīyā f.

Indeclinable forms

Infinitive
svarayitum

Absolutive
svarayitvā

Absolutive
-svarayya

Periphrastic Perfect
svarayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria