Declension table of ?svaryamāṇa

Deva

NeuterSingularDualPlural
Nominativesvaryamāṇam svaryamāṇe svaryamāṇāni
Vocativesvaryamāṇa svaryamāṇe svaryamāṇāni
Accusativesvaryamāṇam svaryamāṇe svaryamāṇāni
Instrumentalsvaryamāṇena svaryamāṇābhyām svaryamāṇaiḥ
Dativesvaryamāṇāya svaryamāṇābhyām svaryamāṇebhyaḥ
Ablativesvaryamāṇāt svaryamāṇābhyām svaryamāṇebhyaḥ
Genitivesvaryamāṇasya svaryamāṇayoḥ svaryamāṇānām
Locativesvaryamāṇe svaryamāṇayoḥ svaryamāṇeṣu

Compound svaryamāṇa -

Adverb -svaryamāṇam -svaryamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria