तिङन्तावली ?स्वर्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमस्वरयति स्वरयतः स्वरयन्ति
मध्यमस्वरयसि स्वरयथः स्वरयथ
उत्तमस्वरयामि स्वरयावः स्वरयामः


आत्मनेपदेएकद्विबहु
प्रथमस्वरयते स्वरयेते स्वरयन्ते
मध्यमस्वरयसे स्वरयेथे स्वरयध्वे
उत्तमस्वरये स्वरयावहे स्वरयामहे


कर्मणिएकद्विबहु
प्रथमस्वर्यते स्वर्येते स्वर्यन्ते
मध्यमस्वर्यसे स्वर्येथे स्वर्यध्वे
उत्तमस्वर्ये स्वर्यावहे स्वर्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअस्वरयत् अस्वरयताम् अस्वरयन्
मध्यमअस्वरयः अस्वरयतम् अस्वरयत
उत्तमअस्वरयम् अस्वरयाव अस्वरयाम


आत्मनेपदेएकद्विबहु
प्रथमअस्वरयत अस्वरयेताम् अस्वरयन्त
मध्यमअस्वरयथाः अस्वरयेथाम् अस्वरयध्वम्
उत्तमअस्वरये अस्वरयावहि अस्वरयामहि


कर्मणिएकद्विबहु
प्रथमअस्वर्यत अस्वर्येताम् अस्वर्यन्त
मध्यमअस्वर्यथाः अस्वर्येथाम् अस्वर्यध्वम्
उत्तमअस्वर्ये अस्वर्यावहि अस्वर्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमस्वरयेत् स्वरयेताम् स्वरयेयुः
मध्यमस्वरयेः स्वरयेतम् स्वरयेत
उत्तमस्वरयेयम् स्वरयेव स्वरयेम


आत्मनेपदेएकद्विबहु
प्रथमस्वरयेत स्वरयेयाताम् स्वरयेरन्
मध्यमस्वरयेथाः स्वरयेयाथाम् स्वरयेध्वम्
उत्तमस्वरयेय स्वरयेवहि स्वरयेमहि


कर्मणिएकद्विबहु
प्रथमस्वर्येत स्वर्येयाताम् स्वर्येरन्
मध्यमस्वर्येथाः स्वर्येयाथाम् स्वर्येध्वम्
उत्तमस्वर्येय स्वर्येवहि स्वर्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमस्वरयतु स्वरयताम् स्वरयन्तु
मध्यमस्वरय स्वरयतम् स्वरयत
उत्तमस्वरयाणि स्वरयाव स्वरयाम


आत्मनेपदेएकद्विबहु
प्रथमस्वरयताम् स्वरयेताम् स्वरयन्ताम्
मध्यमस्वरयस्व स्वरयेथाम् स्वरयध्वम्
उत्तमस्वरयै स्वरयावहै स्वरयामहै


कर्मणिएकद्विबहु
प्रथमस्वर्यताम् स्वर्येताम् स्वर्यन्ताम्
मध्यमस्वर्यस्व स्वर्येथाम् स्वर्यध्वम्
उत्तमस्वर्यै स्वर्यावहै स्वर्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमस्वरयिष्यति स्वरयिष्यतः स्वरयिष्यन्ति
मध्यमस्वरयिष्यसि स्वरयिष्यथः स्वरयिष्यथ
उत्तमस्वरयिष्यामि स्वरयिष्यावः स्वरयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमस्वरयिष्यते स्वरयिष्येते स्वरयिष्यन्ते
मध्यमस्वरयिष्यसे स्वरयिष्येथे स्वरयिष्यध्वे
उत्तमस्वरयिष्ये स्वरयिष्यावहे स्वरयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमस्वरयिता स्वरयितारौ स्वरयितारः
मध्यमस्वरयितासि स्वरयितास्थः स्वरयितास्थ
उत्तमस्वरयितास्मि स्वरयितास्वः स्वरयितास्मः

कृदन्त

क्त
स्वरित m. n. स्वरिता f.

क्तवतु
स्वरितवत् m. n. स्वरितवती f.

शतृ
स्वरयत् m. n. स्वरयन्ती f.

शानच्
स्वरयमाण m. n. स्वरयमाणा f.

शानच् कर्मणि
स्वर्यमाण m. n. स्वर्यमाणा f.

लुडादेश पर
स्वरयिष्यत् m. n. स्वरयिष्यन्ती f.

लुडादेश आत्म
स्वरयिष्यमाण m. n. स्वरयिष्यमाणा f.

तव्य
स्वरयितव्य m. n. स्वरयितव्या f.

यत्
स्वर्य m. n. स्वर्या f.

अनीयर्
स्वरणीय m. n. स्वरणीया f.

अव्यय

तुमुन्
स्वरयितुम्

क्त्वा
स्वरयित्वा

ल्यप्
॰स्वरय्य

लिट्
स्वरयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria