Conjugation tables of ?su

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsaumi suvaḥ sumaḥ
Secondsauṣi suthaḥ sutha
Thirdsauti sutaḥ suvanti


MiddleSingularDualPlural
Firstsuve suvahe sumahe
Secondsuṣe suvāthe sudhve
Thirdsute suvāte suvate


PassiveSingularDualPlural
Firstsūye sūyāvahe sūyāmahe
Secondsūyase sūyethe sūyadhve
Thirdsūyate sūyete sūyante


Imperfect

ActiveSingularDualPlural
Firstasavam asuva asuma
Secondasauḥ asutam asuta
Thirdasaut asutām asuvan


MiddleSingularDualPlural
Firstasuvi asuvahi asumahi
Secondasuthāḥ asuvāthām asudhvam
Thirdasuta asuvātām asuvata


PassiveSingularDualPlural
Firstasūye asūyāvahi asūyāmahi
Secondasūyathāḥ asūyethām asūyadhvam
Thirdasūyata asūyetām asūyanta


Optative

ActiveSingularDualPlural
Firstsuyām suyāva suyāma
Secondsuyāḥ suyātam suyāta
Thirdsuyāt suyātām suyuḥ


MiddleSingularDualPlural
Firstsuvīya suvīvahi suvīmahi
Secondsuvīthāḥ suvīyāthām suvīdhvam
Thirdsuvīta suvīyātām suvīran


PassiveSingularDualPlural
Firstsūyeya sūyevahi sūyemahi
Secondsūyethāḥ sūyeyāthām sūyedhvam
Thirdsūyeta sūyeyātām sūyeran


Imperative

ActiveSingularDualPlural
Firstsavāni savāva savāma
Secondsuhi sutam suta
Thirdsautu sutām suvantu


MiddleSingularDualPlural
Firstsavai savāvahai savāmahai
Secondsuṣva suvāthām sudhvam
Thirdsutām suvātām suvatām


PassiveSingularDualPlural
Firstsūyai sūyāvahai sūyāmahai
Secondsūyasva sūyethām sūyadhvam
Thirdsūyatām sūyetām sūyantām


Future

ActiveSingularDualPlural
Firstsoṣyāmi soṣyāvaḥ soṣyāmaḥ
Secondsoṣyasi soṣyathaḥ soṣyatha
Thirdsoṣyati soṣyataḥ soṣyanti


MiddleSingularDualPlural
Firstsoṣye soṣyāvahe soṣyāmahe
Secondsoṣyase soṣyethe soṣyadhve
Thirdsoṣyate soṣyete soṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsotāsmi sotāsvaḥ sotāsmaḥ
Secondsotāsi sotāsthaḥ sotāstha
Thirdsotā sotārau sotāraḥ


Perfect

ActiveSingularDualPlural
Firstsuṣāva suṣava suṣuva suṣaviva suṣuma suṣavima
Secondsuṣotha suṣavitha suṣuvathuḥ suṣuva
Thirdsuṣāva suṣuvatuḥ suṣuvuḥ


MiddleSingularDualPlural
Firstsuṣuve suṣuvivahe suṣuvahe suṣuvimahe suṣumahe
Secondsuṣuṣe suṣuviṣe suṣuvāthe suṣuvidhve suṣudhve
Thirdsuṣuve suṣuvāte suṣuvire


Benedictive

ActiveSingularDualPlural
Firstsūyāsam sūyāsva sūyāsma
Secondsūyāḥ sūyāstam sūyāsta
Thirdsūyāt sūyāstām sūyāsuḥ

Participles

Past Passive Participle
sūta m. n. sūtā f.

Past Active Participle
sūtavat m. n. sūtavatī f.

Present Active Participle
suvat m. n. suvatī f.

Present Middle Participle
suvāna m. n. suvānā f.

Present Passive Participle
sūyamāna m. n. sūyamānā f.

Future Active Participle
soṣyat m. n. soṣyantī f.

Future Middle Participle
soṣyamāṇa m. n. soṣyamāṇā f.

Future Passive Participle
sotavya m. n. sotavyā f.

Future Passive Participle
savya m. n. savyā f.

Future Passive Participle
savanīya m. n. savanīyā f.

Perfect Active Participle
suṣuvas m. n. suṣūṣī f.

Perfect Middle Participle
suṣvāṇa m. n. suṣvāṇā f.

Indeclinable forms

Infinitive
sotum

Absolutive
sūtvā

Absolutive
-sūtya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria