Conjugation tables of ?rep

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstrepāmi repāvaḥ repāmaḥ
Secondrepasi repathaḥ repatha
Thirdrepati repataḥ repanti


MiddleSingularDualPlural
Firstrepe repāvahe repāmahe
Secondrepase repethe repadhve
Thirdrepate repete repante


PassiveSingularDualPlural
Firstrepye repyāvahe repyāmahe
Secondrepyase repyethe repyadhve
Thirdrepyate repyete repyante


Imperfect

ActiveSingularDualPlural
Firstarepam arepāva arepāma
Secondarepaḥ arepatam arepata
Thirdarepat arepatām arepan


MiddleSingularDualPlural
Firstarepe arepāvahi arepāmahi
Secondarepathāḥ arepethām arepadhvam
Thirdarepata arepetām arepanta


PassiveSingularDualPlural
Firstarepye arepyāvahi arepyāmahi
Secondarepyathāḥ arepyethām arepyadhvam
Thirdarepyata arepyetām arepyanta


Optative

ActiveSingularDualPlural
Firstrepeyam repeva repema
Secondrepeḥ repetam repeta
Thirdrepet repetām repeyuḥ


MiddleSingularDualPlural
Firstrepeya repevahi repemahi
Secondrepethāḥ repeyāthām repedhvam
Thirdrepeta repeyātām reperan


PassiveSingularDualPlural
Firstrepyeya repyevahi repyemahi
Secondrepyethāḥ repyeyāthām repyedhvam
Thirdrepyeta repyeyātām repyeran


Imperative

ActiveSingularDualPlural
Firstrepāṇi repāva repāma
Secondrepa repatam repata
Thirdrepatu repatām repantu


MiddleSingularDualPlural
Firstrepai repāvahai repāmahai
Secondrepasva repethām repadhvam
Thirdrepatām repetām repantām


PassiveSingularDualPlural
Firstrepyai repyāvahai repyāmahai
Secondrepyasva repyethām repyadhvam
Thirdrepyatām repyetām repyantām


Future

ActiveSingularDualPlural
Firstrepiṣyāmi repiṣyāvaḥ repiṣyāmaḥ
Secondrepiṣyasi repiṣyathaḥ repiṣyatha
Thirdrepiṣyati repiṣyataḥ repiṣyanti


MiddleSingularDualPlural
Firstrepiṣye repiṣyāvahe repiṣyāmahe
Secondrepiṣyase repiṣyethe repiṣyadhve
Thirdrepiṣyate repiṣyete repiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstrepitāsmi repitāsvaḥ repitāsmaḥ
Secondrepitāsi repitāsthaḥ repitāstha
Thirdrepitā repitārau repitāraḥ


Perfect

ActiveSingularDualPlural
Firstrarepa rarepiva rarepima
Secondrarepitha rarepathuḥ rarepa
Thirdrarepa rarepatuḥ rarepuḥ


MiddleSingularDualPlural
Firstrarepe rarepivahe rarepimahe
Secondrarepiṣe rarepāthe rarepidhve
Thirdrarepe rarepāte rarepire


Benedictive

ActiveSingularDualPlural
Firstrepyāsam repyāsva repyāsma
Secondrepyāḥ repyāstam repyāsta
Thirdrepyāt repyāstām repyāsuḥ

Participles

Past Passive Participle
repta m. n. reptā f.

Past Active Participle
reptavat m. n. reptavatī f.

Present Active Participle
repat m. n. repantī f.

Present Middle Participle
repamāṇa m. n. repamāṇā f.

Present Passive Participle
repyamāṇa m. n. repyamāṇā f.

Future Active Participle
repiṣyat m. n. repiṣyantī f.

Future Middle Participle
repiṣyamāṇa m. n. repiṣyamāṇā f.

Future Passive Participle
repitavya m. n. repitavyā f.

Future Passive Participle
repya m. n. repyā f.

Future Passive Participle
repaṇīya m. n. repaṇīyā f.

Perfect Active Participle
rarepvas m. n. rarepuṣī f.

Perfect Middle Participle
rarepāṇa m. n. rarepāṇā f.

Indeclinable forms

Infinitive
repitum

Absolutive
reptvā

Absolutive
-repya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria