Declension table of ?repamāṇa

Deva

MasculineSingularDualPlural
Nominativerepamāṇaḥ repamāṇau repamāṇāḥ
Vocativerepamāṇa repamāṇau repamāṇāḥ
Accusativerepamāṇam repamāṇau repamāṇān
Instrumentalrepamāṇena repamāṇābhyām repamāṇaiḥ repamāṇebhiḥ
Dativerepamāṇāya repamāṇābhyām repamāṇebhyaḥ
Ablativerepamāṇāt repamāṇābhyām repamāṇebhyaḥ
Genitiverepamāṇasya repamāṇayoḥ repamāṇānām
Locativerepamāṇe repamāṇayoḥ repamāṇeṣu

Compound repamāṇa -

Adverb -repamāṇam -repamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria