Declension table of ?repaṇīya

Deva

MasculineSingularDualPlural
Nominativerepaṇīyaḥ repaṇīyau repaṇīyāḥ
Vocativerepaṇīya repaṇīyau repaṇīyāḥ
Accusativerepaṇīyam repaṇīyau repaṇīyān
Instrumentalrepaṇīyena repaṇīyābhyām repaṇīyaiḥ repaṇīyebhiḥ
Dativerepaṇīyāya repaṇīyābhyām repaṇīyebhyaḥ
Ablativerepaṇīyāt repaṇīyābhyām repaṇīyebhyaḥ
Genitiverepaṇīyasya repaṇīyayoḥ repaṇīyānām
Locativerepaṇīye repaṇīyayoḥ repaṇīyeṣu

Compound repaṇīya -

Adverb -repaṇīyam -repaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria