Conjugation tables of pru

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstprave pravāvahe pravāmahe
Secondpravase pravethe pravadhve
Thirdpravate pravete pravante


PassiveSingularDualPlural
Firstprūye prūyāvahe prūyāmahe
Secondprūyase prūyethe prūyadhve
Thirdprūyate prūyete prūyante


Imperfect

MiddleSingularDualPlural
Firstaprave apravāvahi apravāmahi
Secondapravathāḥ apravethām apravadhvam
Thirdapravata apravetām apravanta


PassiveSingularDualPlural
Firstaprūye aprūyāvahi aprūyāmahi
Secondaprūyathāḥ aprūyethām aprūyadhvam
Thirdaprūyata aprūyetām aprūyanta


Optative

MiddleSingularDualPlural
Firstpraveya pravevahi pravemahi
Secondpravethāḥ praveyāthām pravedhvam
Thirdpraveta praveyātām praveran


PassiveSingularDualPlural
Firstprūyeya prūyevahi prūyemahi
Secondprūyethāḥ prūyeyāthām prūyedhvam
Thirdprūyeta prūyeyātām prūyeran


Imperative

MiddleSingularDualPlural
Firstpravai pravāvahai pravāmahai
Secondpravasva pravethām pravadhvam
Thirdpravatām pravetām pravantām


PassiveSingularDualPlural
Firstprūyai prūyāvahai prūyāmahai
Secondprūyasva prūyethām prūyadhvam
Thirdprūyatām prūyetām prūyantām


Future

MiddleSingularDualPlural
Firstproṣye proṣyāvahe proṣyāmahe
Secondproṣyase proṣyethe proṣyadhve
Thirdproṣyate proṣyete proṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstprotāsmi protāsvaḥ protāsmaḥ
Secondprotāsi protāsthaḥ protāstha
Thirdprotā protārau protāraḥ


Perfect

MiddleSingularDualPlural
Firstpupruve pupruvivahe pupruvahe pupruvimahe puprumahe
Secondpupruṣe pupruviṣe pupruvāthe pupruvidhve puprudhve
Thirdpupruve pupruvāte pupruvire


Benedictive

ActiveSingularDualPlural
Firstprūyāsam prūyāsva prūyāsma
Secondprūyāḥ prūyāstam prūyāsta
Thirdprūyāt prūyāstām prūyāsuḥ

Participles

Past Passive Participle
prūta m. n. prūtā f.

Past Active Participle
prūtavat m. n. prūtavatī f.

Present Middle Participle
pravamāṇa m. n. pravamāṇā f.

Present Passive Participle
prūyamāṇa m. n. prūyamāṇā f.

Future Middle Participle
proṣyamāṇa m. n. proṣyamāṇā f.

Future Passive Participle
protavya m. n. protavyā f.

Future Passive Participle
pravya m. n. pravyā f.

Future Passive Participle
pravaṇīya m. n. pravaṇīyā f.

Perfect Middle Participle
puprvāṇa m. n. puprvāṇā f.

Indeclinable forms

Infinitive
protum

Absolutive
prūtvā

Absolutive
-prūtya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstprāvayāmi prāvayāvaḥ prāvayāmaḥ
Secondprāvayasi prāvayathaḥ prāvayatha
Thirdprāvayati prāvayataḥ prāvayanti


MiddleSingularDualPlural
Firstprāvaye prāvayāvahe prāvayāmahe
Secondprāvayase prāvayethe prāvayadhve
Thirdprāvayate prāvayete prāvayante


PassiveSingularDualPlural
Firstprāvye prāvyāvahe prāvyāmahe
Secondprāvyase prāvyethe prāvyadhve
Thirdprāvyate prāvyete prāvyante


Imperfect

ActiveSingularDualPlural
Firstaprāvayam aprāvayāva aprāvayāma
Secondaprāvayaḥ aprāvayatam aprāvayata
Thirdaprāvayat aprāvayatām aprāvayan


MiddleSingularDualPlural
Firstaprāvaye aprāvayāvahi aprāvayāmahi
Secondaprāvayathāḥ aprāvayethām aprāvayadhvam
Thirdaprāvayata aprāvayetām aprāvayanta


PassiveSingularDualPlural
Firstaprāvye aprāvyāvahi aprāvyāmahi
Secondaprāvyathāḥ aprāvyethām aprāvyadhvam
Thirdaprāvyata aprāvyetām aprāvyanta


Optative

ActiveSingularDualPlural
Firstprāvayeyam prāvayeva prāvayema
Secondprāvayeḥ prāvayetam prāvayeta
Thirdprāvayet prāvayetām prāvayeyuḥ


MiddleSingularDualPlural
Firstprāvayeya prāvayevahi prāvayemahi
Secondprāvayethāḥ prāvayeyāthām prāvayedhvam
Thirdprāvayeta prāvayeyātām prāvayeran


PassiveSingularDualPlural
Firstprāvyeya prāvyevahi prāvyemahi
Secondprāvyethāḥ prāvyeyāthām prāvyedhvam
Thirdprāvyeta prāvyeyātām prāvyeran


Imperative

ActiveSingularDualPlural
Firstprāvayāṇi prāvayāva prāvayāma
Secondprāvaya prāvayatam prāvayata
Thirdprāvayatu prāvayatām prāvayantu


MiddleSingularDualPlural
Firstprāvayai prāvayāvahai prāvayāmahai
Secondprāvayasva prāvayethām prāvayadhvam
Thirdprāvayatām prāvayetām prāvayantām


PassiveSingularDualPlural
Firstprāvyai prāvyāvahai prāvyāmahai
Secondprāvyasva prāvyethām prāvyadhvam
Thirdprāvyatām prāvyetām prāvyantām


Future

ActiveSingularDualPlural
Firstprāvayiṣyāmi prāvayiṣyāvaḥ prāvayiṣyāmaḥ
Secondprāvayiṣyasi prāvayiṣyathaḥ prāvayiṣyatha
Thirdprāvayiṣyati prāvayiṣyataḥ prāvayiṣyanti


MiddleSingularDualPlural
Firstprāvayiṣye prāvayiṣyāvahe prāvayiṣyāmahe
Secondprāvayiṣyase prāvayiṣyethe prāvayiṣyadhve
Thirdprāvayiṣyate prāvayiṣyete prāvayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstprāvayitāsmi prāvayitāsvaḥ prāvayitāsmaḥ
Secondprāvayitāsi prāvayitāsthaḥ prāvayitāstha
Thirdprāvayitā prāvayitārau prāvayitāraḥ

Participles

Past Passive Participle
prāvita m. n. prāvitā f.

Past Active Participle
prāvitavat m. n. prāvitavatī f.

Present Active Participle
prāvayat m. n. prāvayantī f.

Present Middle Participle
prāvayamāṇa m. n. prāvayamāṇā f.

Present Passive Participle
prāvyamāṇa m. n. prāvyamāṇā f.

Future Active Participle
prāvayiṣyat m. n. prāvayiṣyantī f.

Future Middle Participle
prāvayiṣyamāṇa m. n. prāvayiṣyamāṇā f.

Future Passive Participle
prāvya m. n. prāvyā f.

Future Passive Participle
prāvaṇīya m. n. prāvaṇīyā f.

Future Passive Participle
prāvayitavya m. n. prāvayitavyā f.

Indeclinable forms

Infinitive
prāvayitum

Absolutive
prāvayitvā

Absolutive
-prāvya

Periphrastic Perfect
prāvayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria