Declension table of ?prāvayiṣyantī

Deva

FeminineSingularDualPlural
Nominativeprāvayiṣyantī prāvayiṣyantyau prāvayiṣyantyaḥ
Vocativeprāvayiṣyanti prāvayiṣyantyau prāvayiṣyantyaḥ
Accusativeprāvayiṣyantīm prāvayiṣyantyau prāvayiṣyantīḥ
Instrumentalprāvayiṣyantyā prāvayiṣyantībhyām prāvayiṣyantībhiḥ
Dativeprāvayiṣyantyai prāvayiṣyantībhyām prāvayiṣyantībhyaḥ
Ablativeprāvayiṣyantyāḥ prāvayiṣyantībhyām prāvayiṣyantībhyaḥ
Genitiveprāvayiṣyantyāḥ prāvayiṣyantyoḥ prāvayiṣyantīnām
Locativeprāvayiṣyantyām prāvayiṣyantyoḥ prāvayiṣyantīṣu

Compound prāvayiṣyanti - prāvayiṣyantī -

Adverb -prāvayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria