Declension table of ?pravaṇīya

Deva

NeuterSingularDualPlural
Nominativepravaṇīyam pravaṇīye pravaṇīyāni
Vocativepravaṇīya pravaṇīye pravaṇīyāni
Accusativepravaṇīyam pravaṇīye pravaṇīyāni
Instrumentalpravaṇīyena pravaṇīyābhyām pravaṇīyaiḥ
Dativepravaṇīyāya pravaṇīyābhyām pravaṇīyebhyaḥ
Ablativepravaṇīyāt pravaṇīyābhyām pravaṇīyebhyaḥ
Genitivepravaṇīyasya pravaṇīyayoḥ pravaṇīyānām
Locativepravaṇīye pravaṇīyayoḥ pravaṇīyeṣu

Compound pravaṇīya -

Adverb -pravaṇīyam -pravaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria