Conjugation tables of manth

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstmanthnāmi manthnīvaḥ manthnīmaḥ
Secondmanthnāsi manthnīthaḥ manthnītha
Thirdmanthnāti manthnītaḥ manthnanti


PassiveSingularDualPlural
Firstmathye mathyāvahe mathyāmahe
Secondmathyase mathyethe mathyadhve
Thirdmathyate mathyete mathyante


Imperfect

ActiveSingularDualPlural
Firstamanthnām amanthnīva amanthnīma
Secondamanthnāḥ amanthnītam amanthnīta
Thirdamanthnāt amanthnītām amanthnan


PassiveSingularDualPlural
Firstamathye amathyāvahi amathyāmahi
Secondamathyathāḥ amathyethām amathyadhvam
Thirdamathyata amathyetām amathyanta


Optative

ActiveSingularDualPlural
Firstmanthnīyām manthnīyāva manthnīyāma
Secondmanthnīyāḥ manthnīyātam manthnīyāta
Thirdmanthnīyāt manthnīyātām manthnīyuḥ


PassiveSingularDualPlural
Firstmathyeya mathyevahi mathyemahi
Secondmathyethāḥ mathyeyāthām mathyedhvam
Thirdmathyeta mathyeyātām mathyeran


Imperative

ActiveSingularDualPlural
Firstmanthnāni manthnāva manthnāma
Secondmanthāna manthnītam manthnīta
Thirdmanthnātu manthnītām manthnantu


PassiveSingularDualPlural
Firstmathyai mathyāvahai mathyāmahai
Secondmathyasva mathyethām mathyadhvam
Thirdmathyatām mathyetām mathyantām


Future

ActiveSingularDualPlural
Firstmanthiṣyāmi manthiṣyāvaḥ manthiṣyāmaḥ
Secondmanthiṣyasi manthiṣyathaḥ manthiṣyatha
Thirdmanthiṣyati manthiṣyataḥ manthiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstmanthitāsmi manthitāsvaḥ manthitāsmaḥ
Secondmanthitāsi manthitāsthaḥ manthitāstha
Thirdmanthitā manthitārau manthitāraḥ


Perfect

ActiveSingularDualPlural
Firstmamantha mamanthiva mamanthima
Secondmamanthitha mamanthathuḥ mamantha
Thirdmamantha mamanthatuḥ mamanthuḥ


Benedictive

ActiveSingularDualPlural
Firstmathyāsam mathyāsva mathyāsma
Secondmathyāḥ mathyāstam mathyāsta
Thirdmathyāt mathyāstām mathyāsuḥ

Participles

Past Passive Participle
mathita m. n. mathitā f.

Past Active Participle
mathitavat m. n. mathitavatī f.

Present Active Participle
manthnat m. n. manthnatī f.

Present Passive Participle
mathyamāna m. n. mathyamānā f.

Future Active Participle
manthiṣyat m. n. manthiṣyantī f.

Future Passive Participle
manthitavya m. n. manthitavyā f.

Future Passive Participle
manthya m. n. manthyā f.

Future Passive Participle
manthanīya m. n. manthanīyā f.

Perfect Active Participle
mamanthvas m. n. mamanthuṣī f.

Indeclinable forms

Infinitive
manthitum

Absolutive
mathitvā

Absolutive
-mathya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria