तिङन्तावली मन्थ्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथममन्थ्नाति मन्थ्नीतः मन्थ्नन्ति
मध्यममन्थ्नासि मन्थ्नीथः मन्थ्नीथ
उत्तममन्थ्नामि मन्थ्नीवः मन्थ्नीमः


कर्मणिएकद्विबहु
प्रथममथ्यते मथ्येते मथ्यन्ते
मध्यममथ्यसे मथ्येथे मथ्यध्वे
उत्तममथ्ये मथ्यावहे मथ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअमन्थ्नात् अमन्थ्नीताम् अमन्थ्नन्
मध्यमअमन्थ्नाः अमन्थ्नीतम् अमन्थ्नीत
उत्तमअमन्थ्नाम् अमन्थ्नीव अमन्थ्नीम


कर्मणिएकद्विबहु
प्रथमअमथ्यत अमथ्येताम् अमथ्यन्त
मध्यमअमथ्यथाः अमथ्येथाम् अमथ्यध्वम्
उत्तमअमथ्ये अमथ्यावहि अमथ्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथममन्थ्नीयात् मन्थ्नीयाताम् मन्थ्नीयुः
मध्यममन्थ्नीयाः मन्थ्नीयातम् मन्थ्नीयात
उत्तममन्थ्नीयाम् मन्थ्नीयाव मन्थ्नीयाम


कर्मणिएकद्विबहु
प्रथममथ्येत मथ्येयाताम् मथ्येरन्
मध्यममथ्येथाः मथ्येयाथाम् मथ्येध्वम्
उत्तममथ्येय मथ्येवहि मथ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथममन्थ्नातु मन्थ्नीताम् मन्थ्नन्तु
मध्यममन्थान मन्थ्नीतम् मन्थ्नीत
उत्तममन्थ्नानि मन्थ्नाव मन्थ्नाम


कर्मणिएकद्विबहु
प्रथममथ्यताम् मथ्येताम् मथ्यन्ताम्
मध्यममथ्यस्व मथ्येथाम् मथ्यध्वम्
उत्तममथ्यै मथ्यावहै मथ्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथममन्थिष्यति मन्थिष्यतः मन्थिष्यन्ति
मध्यममन्थिष्यसि मन्थिष्यथः मन्थिष्यथ
उत्तममन्थिष्यामि मन्थिष्यावः मन्थिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथममन्थिता मन्थितारौ मन्थितारः
मध्यममन्थितासि मन्थितास्थः मन्थितास्थ
उत्तममन्थितास्मि मन्थितास्वः मन्थितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमममन्थ ममन्थतुः ममन्थुः
मध्यमममन्थिथ ममन्थथुः ममन्थ
उत्तमममन्थ ममन्थिव ममन्थिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथममथ्यात् मथ्यास्ताम् मथ्यासुः
मध्यममथ्याः मथ्यास्तम् मथ्यास्त
उत्तममथ्यासम् मथ्यास्व मथ्यास्म

कृदन्त

क्त
मथित m. n. मथिता f.

क्तवतु
मथितवत् m. n. मथितवती f.

शतृ
मन्थ्नत् m. n. मन्थ्नती f.

शानच् कर्मणि
मथ्यमान m. n. मथ्यमाना f.

लुडादेश पर
मन्थिष्यत् m. n. मन्थिष्यन्ती f.

तव्य
मन्थितव्य m. n. मन्थितव्या f.

यत्
मन्थ्य m. n. मन्थ्या f.

अनीयर्
मन्थनीय m. n. मन्थनीया f.

लिडादेश पर
ममन्थ्वस् m. n. ममन्थुषी f.

अव्यय

तुमुन्
मन्थितुम्

क्त्वा
मथित्वा

ल्यप्
॰मथ्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria