Declension table of ?manthnatī

Deva

FeminineSingularDualPlural
Nominativemanthnatī manthnatyau manthnatyaḥ
Vocativemanthnati manthnatyau manthnatyaḥ
Accusativemanthnatīm manthnatyau manthnatīḥ
Instrumentalmanthnatyā manthnatībhyām manthnatībhiḥ
Dativemanthnatyai manthnatībhyām manthnatībhyaḥ
Ablativemanthnatyāḥ manthnatībhyām manthnatībhyaḥ
Genitivemanthnatyāḥ manthnatyoḥ manthnatīnām
Locativemanthnatyām manthnatyoḥ manthnatīṣu

Compound manthnati - manthnatī -

Adverb -manthnati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria