Conjugation tables of manth

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstmanthāmi mathāmi manthāvaḥ mathāvaḥ manthāmaḥ mathāmaḥ
Secondmanthasi mathasi manthathaḥ mathathaḥ manthatha mathatha
Thirdmanthati mathati manthataḥ mathataḥ manthanti mathanti


PassiveSingularDualPlural
Firstmathye mathyāvahe mathyāmahe
Secondmathyase mathyethe mathyadhve
Thirdmathyate mathyete mathyante


Imperfect

ActiveSingularDualPlural
Firstamantham amatham amanthāva amathāva amanthāma amathāma
Secondamanthaḥ amathaḥ amanthatam amathatam amanthata amathata
Thirdamanthat amathat amanthatām amathatām amanthan amathan


PassiveSingularDualPlural
Firstamathye amathyāvahi amathyāmahi
Secondamathyathāḥ amathyethām amathyadhvam
Thirdamathyata amathyetām amathyanta


Optative

ActiveSingularDualPlural
Firstmantheyam matheyam mantheva matheva manthema mathema
Secondmantheḥ matheḥ manthetam mathetam mantheta matheta
Thirdmanthet mathet manthetām mathetām mantheyuḥ matheyuḥ


PassiveSingularDualPlural
Firstmathyeya mathyevahi mathyemahi
Secondmathyethāḥ mathyeyāthām mathyedhvam
Thirdmathyeta mathyeyātām mathyeran


Imperative

ActiveSingularDualPlural
Firstmanthāni mathāni manthāva mathāva manthāma mathāma
Secondmantha matha manthatam mathatam manthata mathata
Thirdmanthatu mathatu manthatām mathatām manthantu mathantu


PassiveSingularDualPlural
Firstmathyai mathyāvahai mathyāmahai
Secondmathyasva mathyethām mathyadhvam
Thirdmathyatām mathyetām mathyantām


Future

ActiveSingularDualPlural
Firstmanthiṣyāmi manthiṣyāvaḥ manthiṣyāmaḥ
Secondmanthiṣyasi manthiṣyathaḥ manthiṣyatha
Thirdmanthiṣyati manthiṣyataḥ manthiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstmanthitāsmi manthitāsvaḥ manthitāsmaḥ
Secondmanthitāsi manthitāsthaḥ manthitāstha
Thirdmanthitā manthitārau manthitāraḥ


Perfect

ActiveSingularDualPlural
Firstmamantha mamanthiva mamanthima
Secondmamanthitha mamanthathuḥ mamantha
Thirdmamantha mamanthatuḥ mamanthuḥ


Benedictive

ActiveSingularDualPlural
Firstmathyāsam mathyāsva mathyāsma
Secondmathyāḥ mathyāstam mathyāsta
Thirdmathyāt mathyāstām mathyāsuḥ

Participles

Past Passive Participle
mathita m. n. mathitā f.

Past Active Participle
mathitavat m. n. mathitavatī f.

Present Active Participle
mathat m. n. mathantī f.

Present Active Participle
manthat m. n. manthantī f.

Present Passive Participle
mathyamāna m. n. mathyamānā f.

Future Active Participle
manthiṣyat m. n. manthiṣyantī f.

Future Passive Participle
manthitavya m. n. manthitavyā f.

Future Passive Participle
manthya m. n. manthyā f.

Future Passive Participle
manthanīya m. n. manthanīyā f.

Perfect Active Participle
mamanthvas m. n. mamanthuṣī f.

Indeclinable forms

Infinitive
manthitum

Absolutive
mathitvā

Absolutive
-mathya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria