Declension table of ?manthat

Deva

NeuterSingularDualPlural
Nominativemanthat manthantī manthatī manthanti
Vocativemanthat manthantī manthatī manthanti
Accusativemanthat manthantī manthatī manthanti
Instrumentalmanthatā manthadbhyām manthadbhiḥ
Dativemanthate manthadbhyām manthadbhyaḥ
Ablativemanthataḥ manthadbhyām manthadbhyaḥ
Genitivemanthataḥ manthatoḥ manthatām
Locativemanthati manthatoḥ manthatsu

Adverb -manthatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria