Declension table of ?mathantī

Deva

FeminineSingularDualPlural
Nominativemathantī mathantyau mathantyaḥ
Vocativemathanti mathantyau mathantyaḥ
Accusativemathantīm mathantyau mathantīḥ
Instrumentalmathantyā mathantībhyām mathantībhiḥ
Dativemathantyai mathantībhyām mathantībhyaḥ
Ablativemathantyāḥ mathantībhyām mathantībhyaḥ
Genitivemathantyāḥ mathantyoḥ mathantīnām
Locativemathantyām mathantyoḥ mathantīṣu

Compound mathanti - mathantī -

Adverb -mathanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria