Conjugation tables of mṛṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstmṛṣyāmi mṛṣyāvaḥ mṛṣyāmaḥ
Secondmṛṣyasi mṛṣyathaḥ mṛṣyatha
Thirdmṛṣyati mṛṣyataḥ mṛṣyanti


MiddleSingularDualPlural
Firstmṛṣye mṛṣyāvahe mṛṣyāmahe
Secondmṛṣyase mṛṣyethe mṛṣyadhve
Thirdmṛṣyate mṛṣyete mṛṣyante


PassiveSingularDualPlural
Firstmṛṣye mṛṣyāvahe mṛṣyāmahe
Secondmṛṣyase mṛṣyethe mṛṣyadhve
Thirdmṛṣyate mṛṣyete mṛṣyante


Imperfect

ActiveSingularDualPlural
Firstamṛṣyam amṛṣyāva amṛṣyāma
Secondamṛṣyaḥ amṛṣyatam amṛṣyata
Thirdamṛṣyat amṛṣyatām amṛṣyan


MiddleSingularDualPlural
Firstamṛṣye amṛṣyāvahi amṛṣyāmahi
Secondamṛṣyathāḥ amṛṣyethām amṛṣyadhvam
Thirdamṛṣyata amṛṣyetām amṛṣyanta


PassiveSingularDualPlural
Firstamṛṣye amṛṣyāvahi amṛṣyāmahi
Secondamṛṣyathāḥ amṛṣyethām amṛṣyadhvam
Thirdamṛṣyata amṛṣyetām amṛṣyanta


Optative

ActiveSingularDualPlural
Firstmṛṣyeyam mṛṣyeva mṛṣyema
Secondmṛṣyeḥ mṛṣyetam mṛṣyeta
Thirdmṛṣyet mṛṣyetām mṛṣyeyuḥ


MiddleSingularDualPlural
Firstmṛṣyeya mṛṣyevahi mṛṣyemahi
Secondmṛṣyethāḥ mṛṣyeyāthām mṛṣyedhvam
Thirdmṛṣyeta mṛṣyeyātām mṛṣyeran


PassiveSingularDualPlural
Firstmṛṣyeya mṛṣyevahi mṛṣyemahi
Secondmṛṣyethāḥ mṛṣyeyāthām mṛṣyedhvam
Thirdmṛṣyeta mṛṣyeyātām mṛṣyeran


Imperative

ActiveSingularDualPlural
Firstmṛṣyāṇi mṛṣyāva mṛṣyāma
Secondmṛṣya mṛṣyatam mṛṣyata
Thirdmṛṣyatu mṛṣyatām mṛṣyantu


MiddleSingularDualPlural
Firstmṛṣyai mṛṣyāvahai mṛṣyāmahai
Secondmṛṣyasva mṛṣyethām mṛṣyadhvam
Thirdmṛṣyatām mṛṣyetām mṛṣyantām


PassiveSingularDualPlural
Firstmṛṣyai mṛṣyāvahai mṛṣyāmahai
Secondmṛṣyasva mṛṣyethām mṛṣyadhvam
Thirdmṛṣyatām mṛṣyetām mṛṣyantām


Future

ActiveSingularDualPlural
Firstmarṣiṣyāmi marṣiṣyāvaḥ marṣiṣyāmaḥ
Secondmarṣiṣyasi marṣiṣyathaḥ marṣiṣyatha
Thirdmarṣiṣyati marṣiṣyataḥ marṣiṣyanti


MiddleSingularDualPlural
Firstmarṣiṣye marṣiṣyāvahe marṣiṣyāmahe
Secondmarṣiṣyase marṣiṣyethe marṣiṣyadhve
Thirdmarṣiṣyate marṣiṣyete marṣiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstmarṣitāsmi marṣitāsvaḥ marṣitāsmaḥ
Secondmarṣitāsi marṣitāsthaḥ marṣitāstha
Thirdmarṣitā marṣitārau marṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstmamarṣa mamṛṣiva mamṛṣima
Secondmamarṣitha mamṛṣathuḥ mamṛṣa
Thirdmamarṣa mamṛṣatuḥ mamṛṣuḥ


MiddleSingularDualPlural
Firstmamṛṣe mamṛṣivahe mamṛṣimahe
Secondmamṛṣiṣe mamṛṣāthe mamṛṣidhve
Thirdmamṛṣe mamṛṣāte mamṛṣire


Benedictive

ActiveSingularDualPlural
Firstmṛṣyāsam mṛṣyāsva mṛṣyāsma
Secondmṛṣyāḥ mṛṣyāstam mṛṣyāsta
Thirdmṛṣyāt mṛṣyāstām mṛṣyāsuḥ

Participles

Past Passive Participle
mṛṣṭa m. n. mṛṣṭā f.

Past Active Participle
mṛṣṭavat m. n. mṛṣṭavatī f.

Present Active Participle
mṛṣyat m. n. mṛṣyantī f.

Present Middle Participle
mṛṣyamāṇa m. n. mṛṣyamāṇā f.

Present Passive Participle
mṛṣyamāṇa m. n. mṛṣyamāṇā f.

Future Active Participle
marṣiṣyat m. n. marṣiṣyantī f.

Future Middle Participle
marṣiṣyamāṇa m. n. marṣiṣyamāṇā f.

Future Passive Participle
marṣitavya m. n. marṣitavyā f.

Future Passive Participle
mṛṣya m. n. mṛṣyā f.

Future Passive Participle
marṣaṇīya m. n. marṣaṇīyā f.

Perfect Active Participle
mamṛṣvas m. n. mamṛṣuṣī f.

Perfect Middle Participle
mamṛṣāṇa m. n. mamṛṣāṇā f.

Indeclinable forms

Infinitive
marṣitum

Absolutive
mṛṣṭvā

Absolutive
-mṛṣya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstmarṣayāmi marṣayāvaḥ marṣayāmaḥ
Secondmarṣayasi marṣayathaḥ marṣayatha
Thirdmarṣayati marṣayataḥ marṣayanti


MiddleSingularDualPlural
Firstmarṣaye marṣayāvahe marṣayāmahe
Secondmarṣayase marṣayethe marṣayadhve
Thirdmarṣayate marṣayete marṣayante


PassiveSingularDualPlural
Firstmarṣye marṣyāvahe marṣyāmahe
Secondmarṣyase marṣyethe marṣyadhve
Thirdmarṣyate marṣyete marṣyante


Imperfect

ActiveSingularDualPlural
Firstamarṣayam amarṣayāva amarṣayāma
Secondamarṣayaḥ amarṣayatam amarṣayata
Thirdamarṣayat amarṣayatām amarṣayan


MiddleSingularDualPlural
Firstamarṣaye amarṣayāvahi amarṣayāmahi
Secondamarṣayathāḥ amarṣayethām amarṣayadhvam
Thirdamarṣayata amarṣayetām amarṣayanta


PassiveSingularDualPlural
Firstamarṣye amarṣyāvahi amarṣyāmahi
Secondamarṣyathāḥ amarṣyethām amarṣyadhvam
Thirdamarṣyata amarṣyetām amarṣyanta


Optative

ActiveSingularDualPlural
Firstmarṣayeyam marṣayeva marṣayema
Secondmarṣayeḥ marṣayetam marṣayeta
Thirdmarṣayet marṣayetām marṣayeyuḥ


MiddleSingularDualPlural
Firstmarṣayeya marṣayevahi marṣayemahi
Secondmarṣayethāḥ marṣayeyāthām marṣayedhvam
Thirdmarṣayeta marṣayeyātām marṣayeran


PassiveSingularDualPlural
Firstmarṣyeya marṣyevahi marṣyemahi
Secondmarṣyethāḥ marṣyeyāthām marṣyedhvam
Thirdmarṣyeta marṣyeyātām marṣyeran


Imperative

ActiveSingularDualPlural
Firstmarṣayāṇi marṣayāva marṣayāma
Secondmarṣaya marṣayatam marṣayata
Thirdmarṣayatu marṣayatām marṣayantu


MiddleSingularDualPlural
Firstmarṣayai marṣayāvahai marṣayāmahai
Secondmarṣayasva marṣayethām marṣayadhvam
Thirdmarṣayatām marṣayetām marṣayantām


PassiveSingularDualPlural
Firstmarṣyai marṣyāvahai marṣyāmahai
Secondmarṣyasva marṣyethām marṣyadhvam
Thirdmarṣyatām marṣyetām marṣyantām


Future

ActiveSingularDualPlural
Firstmarṣayiṣyāmi marṣayiṣyāvaḥ marṣayiṣyāmaḥ
Secondmarṣayiṣyasi marṣayiṣyathaḥ marṣayiṣyatha
Thirdmarṣayiṣyati marṣayiṣyataḥ marṣayiṣyanti


MiddleSingularDualPlural
Firstmarṣayiṣye marṣayiṣyāvahe marṣayiṣyāmahe
Secondmarṣayiṣyase marṣayiṣyethe marṣayiṣyadhve
Thirdmarṣayiṣyate marṣayiṣyete marṣayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstmarṣayitāsmi marṣayitāsvaḥ marṣayitāsmaḥ
Secondmarṣayitāsi marṣayitāsthaḥ marṣayitāstha
Thirdmarṣayitā marṣayitārau marṣayitāraḥ

Participles

Past Passive Participle
marṣita m. n. marṣitā f.

Past Active Participle
marṣitavat m. n. marṣitavatī f.

Present Active Participle
marṣayat m. n. marṣayantī f.

Present Middle Participle
marṣayamāṇa m. n. marṣayamāṇā f.

Present Passive Participle
marṣyamāṇa m. n. marṣyamāṇā f.

Future Active Participle
marṣayiṣyat m. n. marṣayiṣyantī f.

Future Middle Participle
marṣayiṣyamāṇa m. n. marṣayiṣyamāṇā f.

Future Passive Participle
marṣya m. n. marṣyā f.

Future Passive Participle
marṣaṇīya m. n. marṣaṇīyā f.

Future Passive Participle
marṣayitavya m. n. marṣayitavyā f.

Indeclinable forms

Infinitive
marṣayitum

Absolutive
marṣayitvā

Absolutive
-marṣya

Periphrastic Perfect
marṣayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria