Declension table of ?mṛṣyat

Deva

MasculineSingularDualPlural
Nominativemṛṣyan mṛṣyantau mṛṣyantaḥ
Vocativemṛṣyan mṛṣyantau mṛṣyantaḥ
Accusativemṛṣyantam mṛṣyantau mṛṣyataḥ
Instrumentalmṛṣyatā mṛṣyadbhyām mṛṣyadbhiḥ
Dativemṛṣyate mṛṣyadbhyām mṛṣyadbhyaḥ
Ablativemṛṣyataḥ mṛṣyadbhyām mṛṣyadbhyaḥ
Genitivemṛṣyataḥ mṛṣyatoḥ mṛṣyatām
Locativemṛṣyati mṛṣyatoḥ mṛṣyatsu

Compound mṛṣyat -

Adverb -mṛṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria