Declension table of ?marṣitavya

Deva

NeuterSingularDualPlural
Nominativemarṣitavyam marṣitavye marṣitavyāni
Vocativemarṣitavya marṣitavye marṣitavyāni
Accusativemarṣitavyam marṣitavye marṣitavyāni
Instrumentalmarṣitavyena marṣitavyābhyām marṣitavyaiḥ
Dativemarṣitavyāya marṣitavyābhyām marṣitavyebhyaḥ
Ablativemarṣitavyāt marṣitavyābhyām marṣitavyebhyaḥ
Genitivemarṣitavyasya marṣitavyayoḥ marṣitavyānām
Locativemarṣitavye marṣitavyayoḥ marṣitavyeṣu

Compound marṣitavya -

Adverb -marṣitavyam -marṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria