Conjugation tables of knū

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstknune knunīvahe knunīmahe
Secondknunīṣe knunāthe knunīdhve
Thirdknunīte knunāte knunate


Imperfect

MiddleSingularDualPlural
Firstaknuni aknunīvahi aknunīmahi
Secondaknunīthāḥ aknunāthām aknunīdhvam
Thirdaknunīta aknunātām aknunata


Optative

MiddleSingularDualPlural
Firstknunīya knunīvahi knunīmahi
Secondknunīthāḥ knunīyāthām knunīdhvam
Thirdknunīta knunīyātām knunīran


Imperative

MiddleSingularDualPlural
Firstknunai knunāvahai knunāmahai
Secondknunīṣva knunāthām knunīdhvam
Thirdknunītām knunātām knunatām


Future

ActiveSingularDualPlural
Firstknūyiṣyāmi knūyiṣyāvaḥ knūyiṣyāmaḥ
Secondknūyiṣyasi knūyiṣyathaḥ knūyiṣyatha
Thirdknūyiṣyati knūyiṣyataḥ knūyiṣyanti


MiddleSingularDualPlural
Firstknūyiṣye knūyiṣyāvahe knūyiṣyāmahe
Secondknūyiṣyase knūyiṣyethe knūyiṣyadhve
Thirdknūyiṣyate knūyiṣyete knūyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstknūyitāsmi knūyitāsvaḥ knūyitāsmaḥ
Secondknūyitāsi knūyitāsthaḥ knūyitāstha
Thirdknūyitā knūyitārau knūyitāraḥ


Perfect

MiddleSingularDualPlural
Firstcuknuve cuknuvivahe cuknuvahe cuknuvimahe cuknumahe
Secondcuknuṣe cuknuviṣe cuknuvāthe cuknuvidhve cuknudhve
Thirdcuknuve cuknuvāte cuknuvire


Benedictive

ActiveSingularDualPlural
Firstknūyāsam knūyāsva knūyāsma
Secondknūyāḥ knūyāstam knūyāsta
Thirdknūyāt knūyāstām knūyāsuḥ

Participles

Past Passive Participle
knūta m. n. knūtā f.

Past Active Participle
knūtavat m. n. knūtavatī f.

Present Middle Participle
knunāna m. n. knunānā f.

Future Active Participle
knūyiṣyat m. n. knūyiṣyantī f.

Future Middle Participle
knūyiṣyamāṇa m. n. knūyiṣyamāṇā f.

Perfect Middle Participle
cuknvāna m. n. cuknvānā f.

Indeclinable forms

Infinitive
knūyitum

Absolutive
knūtvā

Absolutive
-knūya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstknopayāmi knopayāvaḥ knopayāmaḥ
Secondknopayasi knopayathaḥ knopayatha
Thirdknopayati knopayataḥ knopayanti


MiddleSingularDualPlural
Firstknopaye knopayāvahe knopayāmahe
Secondknopayase knopayethe knopayadhve
Thirdknopayate knopayete knopayante


PassiveSingularDualPlural
Firstknopye knopyāvahe knopyāmahe
Secondknopyase knopyethe knopyadhve
Thirdknopyate knopyete knopyante


Imperfect

ActiveSingularDualPlural
Firstaknopayam aknopayāva aknopayāma
Secondaknopayaḥ aknopayatam aknopayata
Thirdaknopayat aknopayatām aknopayan


MiddleSingularDualPlural
Firstaknopaye aknopayāvahi aknopayāmahi
Secondaknopayathāḥ aknopayethām aknopayadhvam
Thirdaknopayata aknopayetām aknopayanta


PassiveSingularDualPlural
Firstaknopye aknopyāvahi aknopyāmahi
Secondaknopyathāḥ aknopyethām aknopyadhvam
Thirdaknopyata aknopyetām aknopyanta


Optative

ActiveSingularDualPlural
Firstknopayeyam knopayeva knopayema
Secondknopayeḥ knopayetam knopayeta
Thirdknopayet knopayetām knopayeyuḥ


MiddleSingularDualPlural
Firstknopayeya knopayevahi knopayemahi
Secondknopayethāḥ knopayeyāthām knopayedhvam
Thirdknopayeta knopayeyātām knopayeran


PassiveSingularDualPlural
Firstknopyeya knopyevahi knopyemahi
Secondknopyethāḥ knopyeyāthām knopyedhvam
Thirdknopyeta knopyeyātām knopyeran


Imperative

ActiveSingularDualPlural
Firstknopayāni knopayāva knopayāma
Secondknopaya knopayatam knopayata
Thirdknopayatu knopayatām knopayantu


MiddleSingularDualPlural
Firstknopayai knopayāvahai knopayāmahai
Secondknopayasva knopayethām knopayadhvam
Thirdknopayatām knopayetām knopayantām


PassiveSingularDualPlural
Firstknopyai knopyāvahai knopyāmahai
Secondknopyasva knopyethām knopyadhvam
Thirdknopyatām knopyetām knopyantām


Future

ActiveSingularDualPlural
Firstknopayiṣyāmi knopayiṣyāvaḥ knopayiṣyāmaḥ
Secondknopayiṣyasi knopayiṣyathaḥ knopayiṣyatha
Thirdknopayiṣyati knopayiṣyataḥ knopayiṣyanti


MiddleSingularDualPlural
Firstknopayiṣye knopayiṣyāvahe knopayiṣyāmahe
Secondknopayiṣyase knopayiṣyethe knopayiṣyadhve
Thirdknopayiṣyate knopayiṣyete knopayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstknopayitāsmi knopayitāsvaḥ knopayitāsmaḥ
Secondknopayitāsi knopayitāsthaḥ knopayitāstha
Thirdknopayitā knopayitārau knopayitāraḥ

Participles

Past Passive Participle
knopita m. n. knopitā f.

Past Active Participle
knopitavat m. n. knopitavatī f.

Present Active Participle
knopayat m. n. knopayantī f.

Present Middle Participle
knopayamāna m. n. knopayamānā f.

Present Passive Participle
knopyamāna m. n. knopyamānā f.

Future Active Participle
knopayiṣyat m. n. knopayiṣyantī f.

Future Middle Participle
knopayiṣyamāṇa m. n. knopayiṣyamāṇā f.

Future Passive Participle
knopya m. n. knopyā f.

Future Passive Participle
knopanīya m. n. knopanīyā f.

Indeclinable forms

Infinitive
knopayitum

Absolutive
knopayitvā

Absolutive
-knopya

Periphrastic Perfect
knopayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria