Declension table of ?knopitavat

Deva

MasculineSingularDualPlural
Nominativeknopitavān knopitavantau knopitavantaḥ
Vocativeknopitavan knopitavantau knopitavantaḥ
Accusativeknopitavantam knopitavantau knopitavataḥ
Instrumentalknopitavatā knopitavadbhyām knopitavadbhiḥ
Dativeknopitavate knopitavadbhyām knopitavadbhyaḥ
Ablativeknopitavataḥ knopitavadbhyām knopitavadbhyaḥ
Genitiveknopitavataḥ knopitavatoḥ knopitavatām
Locativeknopitavati knopitavatoḥ knopitavatsu

Compound knopitavat -

Adverb -knopitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria