Declension table of ?knopitavatī

Deva

FeminineSingularDualPlural
Nominativeknopitavatī knopitavatyau knopitavatyaḥ
Vocativeknopitavati knopitavatyau knopitavatyaḥ
Accusativeknopitavatīm knopitavatyau knopitavatīḥ
Instrumentalknopitavatyā knopitavatībhyām knopitavatībhiḥ
Dativeknopitavatyai knopitavatībhyām knopitavatībhyaḥ
Ablativeknopitavatyāḥ knopitavatībhyām knopitavatībhyaḥ
Genitiveknopitavatyāḥ knopitavatyoḥ knopitavatīnām
Locativeknopitavatyām knopitavatyoḥ knopitavatīṣu

Compound knopitavati - knopitavatī -

Adverb -knopitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria