Conjugation tables of kas

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkasāmi kasāvaḥ kasāmaḥ
Secondkasasi kasathaḥ kasatha
Thirdkasati kasataḥ kasanti


PassiveSingularDualPlural
Firstkasye kasyāvahe kasyāmahe
Secondkasyase kasyethe kasyadhve
Thirdkasyate kasyete kasyante


Imperfect

ActiveSingularDualPlural
Firstakasam akasāva akasāma
Secondakasaḥ akasatam akasata
Thirdakasat akasatām akasan


PassiveSingularDualPlural
Firstakasye akasyāvahi akasyāmahi
Secondakasyathāḥ akasyethām akasyadhvam
Thirdakasyata akasyetām akasyanta


Optative

ActiveSingularDualPlural
Firstkaseyam kaseva kasema
Secondkaseḥ kasetam kaseta
Thirdkaset kasetām kaseyuḥ


PassiveSingularDualPlural
Firstkasyeya kasyevahi kasyemahi
Secondkasyethāḥ kasyeyāthām kasyedhvam
Thirdkasyeta kasyeyātām kasyeran


Imperative

ActiveSingularDualPlural
Firstkasāni kasāva kasāma
Secondkasa kasatam kasata
Thirdkasatu kasatām kasantu


PassiveSingularDualPlural
Firstkasyai kasyāvahai kasyāmahai
Secondkasyasva kasyethām kasyadhvam
Thirdkasyatām kasyetām kasyantām


Future

ActiveSingularDualPlural
Firstkasiṣyāmi kasiṣyāvaḥ kasiṣyāmaḥ
Secondkasiṣyasi kasiṣyathaḥ kasiṣyatha
Thirdkasiṣyati kasiṣyataḥ kasiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstkasitāsmi kasitāsvaḥ kasitāsmaḥ
Secondkasitāsi kasitāsthaḥ kasitāstha
Thirdkasitā kasitārau kasitāraḥ


Perfect

ActiveSingularDualPlural
Firstcakāsa cakasa cakasiva cakasima
Secondcakasitha cakasathuḥ cakasa
Thirdcakāsa cakasatuḥ cakasuḥ


Benedictive

ActiveSingularDualPlural
Firstkasyāsam kasyāsva kasyāsma
Secondkasyāḥ kasyāstam kasyāsta
Thirdkasyāt kasyāstām kasyāsuḥ

Participles

Past Passive Participle
kasita m. n. kasitā f.

Past Passive Participle
kasta m. n. kastā f.

Past Active Participle
kastavat m. n. kastavatī f.

Past Active Participle
kasitavat m. n. kasitavatī f.

Present Active Participle
kasat m. n. kasantī f.

Present Passive Participle
kasyamāna m. n. kasyamānā f.

Future Active Participle
kasiṣyat m. n. kasiṣyantī f.

Future Passive Participle
kasitavya m. n. kasitavyā f.

Future Passive Participle
kāsya m. n. kāsyā f.

Future Passive Participle
kasanīya m. n. kasanīyā f.

Perfect Active Participle
cakasvas m. n. cakasuṣī f.

Indeclinable forms

Infinitive
kasitum

Absolutive
kastvā

Absolutive
kasitvā

Absolutive
-kasya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstkāsayāmi kāsayāvaḥ kāsayāmaḥ
Secondkāsayasi kāsayathaḥ kāsayatha
Thirdkāsayati kāsayataḥ kāsayanti


MiddleSingularDualPlural
Firstkāsaye kāsayāvahe kāsayāmahe
Secondkāsayase kāsayethe kāsayadhve
Thirdkāsayate kāsayete kāsayante


PassiveSingularDualPlural
Firstkāsye kāsyāvahe kāsyāmahe
Secondkāsyase kāsyethe kāsyadhve
Thirdkāsyate kāsyete kāsyante


Imperfect

ActiveSingularDualPlural
Firstakāsayam akāsayāva akāsayāma
Secondakāsayaḥ akāsayatam akāsayata
Thirdakāsayat akāsayatām akāsayan


MiddleSingularDualPlural
Firstakāsaye akāsayāvahi akāsayāmahi
Secondakāsayathāḥ akāsayethām akāsayadhvam
Thirdakāsayata akāsayetām akāsayanta


PassiveSingularDualPlural
Firstakāsye akāsyāvahi akāsyāmahi
Secondakāsyathāḥ akāsyethām akāsyadhvam
Thirdakāsyata akāsyetām akāsyanta


Optative

ActiveSingularDualPlural
Firstkāsayeyam kāsayeva kāsayema
Secondkāsayeḥ kāsayetam kāsayeta
Thirdkāsayet kāsayetām kāsayeyuḥ


MiddleSingularDualPlural
Firstkāsayeya kāsayevahi kāsayemahi
Secondkāsayethāḥ kāsayeyāthām kāsayedhvam
Thirdkāsayeta kāsayeyātām kāsayeran


PassiveSingularDualPlural
Firstkāsyeya kāsyevahi kāsyemahi
Secondkāsyethāḥ kāsyeyāthām kāsyedhvam
Thirdkāsyeta kāsyeyātām kāsyeran


Imperative

ActiveSingularDualPlural
Firstkāsayāni kāsayāva kāsayāma
Secondkāsaya kāsayatam kāsayata
Thirdkāsayatu kāsayatām kāsayantu


MiddleSingularDualPlural
Firstkāsayai kāsayāvahai kāsayāmahai
Secondkāsayasva kāsayethām kāsayadhvam
Thirdkāsayatām kāsayetām kāsayantām


PassiveSingularDualPlural
Firstkāsyai kāsyāvahai kāsyāmahai
Secondkāsyasva kāsyethām kāsyadhvam
Thirdkāsyatām kāsyetām kāsyantām


Future

ActiveSingularDualPlural
Firstkāsayiṣyāmi kāsayiṣyāvaḥ kāsayiṣyāmaḥ
Secondkāsayiṣyasi kāsayiṣyathaḥ kāsayiṣyatha
Thirdkāsayiṣyati kāsayiṣyataḥ kāsayiṣyanti


MiddleSingularDualPlural
Firstkāsayiṣye kāsayiṣyāvahe kāsayiṣyāmahe
Secondkāsayiṣyase kāsayiṣyethe kāsayiṣyadhve
Thirdkāsayiṣyate kāsayiṣyete kāsayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkāsayitāsmi kāsayitāsvaḥ kāsayitāsmaḥ
Secondkāsayitāsi kāsayitāsthaḥ kāsayitāstha
Thirdkāsayitā kāsayitārau kāsayitāraḥ

Participles

Past Passive Participle
kāsita m. n. kāsitā f.

Past Active Participle
kāsitavat m. n. kāsitavatī f.

Present Active Participle
kāsayat m. n. kāsayantī f.

Present Middle Participle
kāsayamāna m. n. kāsayamānā f.

Present Passive Participle
kāsyamāna m. n. kāsyamānā f.

Future Active Participle
kāsayiṣyat m. n. kāsayiṣyantī f.

Future Middle Participle
kāsayiṣyamāṇa m. n. kāsayiṣyamāṇā f.

Future Passive Participle
kāsya m. n. kāsyā f.

Future Passive Participle
kāsanīya m. n. kāsanīyā f.

Future Passive Participle
kāsayitavya m. n. kāsayitavyā f.

Indeclinable forms

Infinitive
kāsayitum

Absolutive
kāsayitvā

Absolutive
-kāsya

Periphrastic Perfect
kāsayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria