तिङन्तावली कस्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमकसति कसतः कसन्ति
मध्यमकससि कसथः कसथ
उत्तमकसामि कसावः कसामः


कर्मणिएकद्विबहु
प्रथमकस्यते कस्येते कस्यन्ते
मध्यमकस्यसे कस्येथे कस्यध्वे
उत्तमकस्ये कस्यावहे कस्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअकसत् अकसताम् अकसन्
मध्यमअकसः अकसतम् अकसत
उत्तमअकसम् अकसाव अकसाम


कर्मणिएकद्विबहु
प्रथमअकस्यत अकस्येताम् अकस्यन्त
मध्यमअकस्यथाः अकस्येथाम् अकस्यध्वम्
उत्तमअकस्ये अकस्यावहि अकस्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमकसेत् कसेताम् कसेयुः
मध्यमकसेः कसेतम् कसेत
उत्तमकसेयम् कसेव कसेम


कर्मणिएकद्विबहु
प्रथमकस्येत कस्येयाताम् कस्येरन्
मध्यमकस्येथाः कस्येयाथाम् कस्येध्वम्
उत्तमकस्येय कस्येवहि कस्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमकसतु कसताम् कसन्तु
मध्यमकस कसतम् कसत
उत्तमकसानि कसाव कसाम


कर्मणिएकद्विबहु
प्रथमकस्यताम् कस्येताम् कस्यन्ताम्
मध्यमकस्यस्व कस्येथाम् कस्यध्वम्
उत्तमकस्यै कस्यावहै कस्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमकसिष्यति कसिष्यतः कसिष्यन्ति
मध्यमकसिष्यसि कसिष्यथः कसिष्यथ
उत्तमकसिष्यामि कसिष्यावः कसिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमकसिता कसितारौ कसितारः
मध्यमकसितासि कसितास्थः कसितास्थ
उत्तमकसितास्मि कसितास्वः कसितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचकास चकसतुः चकसुः
मध्यमचकसिथ चकसथुः चकस
उत्तमचकास चकस चकसिव चकसिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमकस्यात् कस्यास्ताम् कस्यासुः
मध्यमकस्याः कस्यास्तम् कस्यास्त
उत्तमकस्यासम् कस्यास्व कस्यास्म

कृदन्त

क्त
कसित m. n. कसिता f.

क्त
कस्त m. n. कस्ता f.

क्तवतु
कस्तवत् m. n. कस्तवती f.

क्तवतु
कसितवत् m. n. कसितवती f.

शतृ
कसत् m. n. कसन्ती f.

शानच् कर्मणि
कस्यमान m. n. कस्यमाना f.

लुडादेश पर
कसिष्यत् m. n. कसिष्यन्ती f.

तव्य
कसितव्य m. n. कसितव्या f.

यत्
कास्य m. n. कास्या f.

अनीयर्
कसनीय m. n. कसनीया f.

लिडादेश पर
चकस्वस् m. n. चकसुषी f.

अव्यय

तुमुन्
कसितुम्

क्त्वा
कस्त्वा

क्त्वा
कसित्वा

ल्यप्
॰कस्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमकासयति कासयतः कासयन्ति
मध्यमकासयसि कासयथः कासयथ
उत्तमकासयामि कासयावः कासयामः


आत्मनेपदेएकद्विबहु
प्रथमकासयते कासयेते कासयन्ते
मध्यमकासयसे कासयेथे कासयध्वे
उत्तमकासये कासयावहे कासयामहे


कर्मणिएकद्विबहु
प्रथमकास्यते कास्येते कास्यन्ते
मध्यमकास्यसे कास्येथे कास्यध्वे
उत्तमकास्ये कास्यावहे कास्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअकासयत् अकासयताम् अकासयन्
मध्यमअकासयः अकासयतम् अकासयत
उत्तमअकासयम् अकासयाव अकासयाम


आत्मनेपदेएकद्विबहु
प्रथमअकासयत अकासयेताम् अकासयन्त
मध्यमअकासयथाः अकासयेथाम् अकासयध्वम्
उत्तमअकासये अकासयावहि अकासयामहि


कर्मणिएकद्विबहु
प्रथमअकास्यत अकास्येताम् अकास्यन्त
मध्यमअकास्यथाः अकास्येथाम् अकास्यध्वम्
उत्तमअकास्ये अकास्यावहि अकास्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमकासयेत् कासयेताम् कासयेयुः
मध्यमकासयेः कासयेतम् कासयेत
उत्तमकासयेयम् कासयेव कासयेम


आत्मनेपदेएकद्विबहु
प्रथमकासयेत कासयेयाताम् कासयेरन्
मध्यमकासयेथाः कासयेयाथाम् कासयेध्वम्
उत्तमकासयेय कासयेवहि कासयेमहि


कर्मणिएकद्विबहु
प्रथमकास्येत कास्येयाताम् कास्येरन्
मध्यमकास्येथाः कास्येयाथाम् कास्येध्वम्
उत्तमकास्येय कास्येवहि कास्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमकासयतु कासयताम् कासयन्तु
मध्यमकासय कासयतम् कासयत
उत्तमकासयानि कासयाव कासयाम


आत्मनेपदेएकद्विबहु
प्रथमकासयताम् कासयेताम् कासयन्ताम्
मध्यमकासयस्व कासयेथाम् कासयध्वम्
उत्तमकासयै कासयावहै कासयामहै


कर्मणिएकद्विबहु
प्रथमकास्यताम् कास्येताम् कास्यन्ताम्
मध्यमकास्यस्व कास्येथाम् कास्यध्वम्
उत्तमकास्यै कास्यावहै कास्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमकासयिष्यति कासयिष्यतः कासयिष्यन्ति
मध्यमकासयिष्यसि कासयिष्यथः कासयिष्यथ
उत्तमकासयिष्यामि कासयिष्यावः कासयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमकासयिष्यते कासयिष्येते कासयिष्यन्ते
मध्यमकासयिष्यसे कासयिष्येथे कासयिष्यध्वे
उत्तमकासयिष्ये कासयिष्यावहे कासयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमकासयिता कासयितारौ कासयितारः
मध्यमकासयितासि कासयितास्थः कासयितास्थ
उत्तमकासयितास्मि कासयितास्वः कासयितास्मः

कृदन्त

क्त
कासित m. n. कासिता f.

क्तवतु
कासितवत् m. n. कासितवती f.

शतृ
कासयत् m. n. कासयन्ती f.

शानच्
कासयमान m. n. कासयमाना f.

शानच् कर्मणि
कास्यमान m. n. कास्यमाना f.

लुडादेश पर
कासयिष्यत् m. n. कासयिष्यन्ती f.

लुडादेश आत्म
कासयिष्यमाण m. n. कासयिष्यमाणा f.

यत्
कास्य m. n. कास्या f.

अनीयर्
कासनीय m. n. कासनीया f.

तव्य
कासयितव्य m. n. कासयितव्या f.

अव्यय

तुमुन्
कासयितुम्

क्त्वा
कासयित्वा

ल्यप्
॰कास्य

लिट्
कासयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria