Declension table of ?kāsayitavya

Deva

MasculineSingularDualPlural
Nominativekāsayitavyaḥ kāsayitavyau kāsayitavyāḥ
Vocativekāsayitavya kāsayitavyau kāsayitavyāḥ
Accusativekāsayitavyam kāsayitavyau kāsayitavyān
Instrumentalkāsayitavyena kāsayitavyābhyām kāsayitavyaiḥ kāsayitavyebhiḥ
Dativekāsayitavyāya kāsayitavyābhyām kāsayitavyebhyaḥ
Ablativekāsayitavyāt kāsayitavyābhyām kāsayitavyebhyaḥ
Genitivekāsayitavyasya kāsayitavyayoḥ kāsayitavyānām
Locativekāsayitavye kāsayitavyayoḥ kāsayitavyeṣu

Compound kāsayitavya -

Adverb -kāsayitavyam -kāsayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria