Conjugation tables of kṣar

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkṣarāmi kṣarāvaḥ kṣarāmaḥ
Secondkṣarasi kṣarathaḥ kṣaratha
Thirdkṣarati kṣarataḥ kṣaranti


Imperfect

ActiveSingularDualPlural
Firstakṣaram akṣarāva akṣarāma
Secondakṣaraḥ akṣaratam akṣarata
Thirdakṣarat akṣaratām akṣaran


Optative

ActiveSingularDualPlural
Firstkṣareyam kṣareva kṣarema
Secondkṣareḥ kṣaretam kṣareta
Thirdkṣaret kṣaretām kṣareyuḥ


Imperative

ActiveSingularDualPlural
Firstkṣarāṇi kṣarāva kṣarāma
Secondkṣara kṣaratam kṣarata
Thirdkṣaratu kṣaratām kṣarantu


Future

ActiveSingularDualPlural
Firstkṣariṣyāmi kṣariṣyāvaḥ kṣariṣyāmaḥ
Secondkṣariṣyasi kṣariṣyathaḥ kṣariṣyatha
Thirdkṣariṣyati kṣariṣyataḥ kṣariṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstkṣaritāsmi kṣaritāsvaḥ kṣaritāsmaḥ
Secondkṣaritāsi kṣaritāsthaḥ kṣaritāstha
Thirdkṣaritā kṣaritārau kṣaritāraḥ


Perfect

ActiveSingularDualPlural
Firstcakṣāra cakṣara cakṣariva cakṣarima
Secondcakṣaritha cakṣarathuḥ cakṣara
Thirdcakṣāra cakṣaratuḥ cakṣaruḥ


Benedictive

ActiveSingularDualPlural
Firstkṣaryāsam kṣaryāsva kṣaryāsma
Secondkṣaryāḥ kṣaryāstam kṣaryāsta
Thirdkṣaryāt kṣaryāstām kṣaryāsuḥ

Participles

Past Passive Participle
kṣarita m. n. kṣaritā f.

Past Active Participle
kṣaritavat m. n. kṣaritavatī f.

Present Active Participle
kṣarat m. n. kṣarantī f.

Future Active Participle
kṣariṣyat m. n. kṣariṣyantī f.

Perfect Active Participle
cakṣarvas m. n. cakṣaruṣī f.

Indeclinable forms

Infinitive
kṣaritum

Absolutive
kṣaritvā

Absolutive
-kṣarya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria