तिङन्तावली क्षर्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमक्षरति क्षरतः क्षरन्ति
मध्यमक्षरसि क्षरथः क्षरथ
उत्तमक्षरामि क्षरावः क्षरामः


लङ्

परस्मैपदेएकद्विबहु
प्रथमअक्षरत् अक्षरताम् अक्षरन्
मध्यमअक्षरः अक्षरतम् अक्षरत
उत्तमअक्षरम् अक्षराव अक्षराम


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमक्षरेत् क्षरेताम् क्षरेयुः
मध्यमक्षरेः क्षरेतम् क्षरेत
उत्तमक्षरेयम् क्षरेव क्षरेम


लोट्

परस्मैपदेएकद्विबहु
प्रथमक्षरतु क्षरताम् क्षरन्तु
मध्यमक्षर क्षरतम् क्षरत
उत्तमक्षराणि क्षराव क्षराम


लृट्

परस्मैपदेएकद्विबहु
प्रथमक्षरिष्यति क्षरिष्यतः क्षरिष्यन्ति
मध्यमक्षरिष्यसि क्षरिष्यथः क्षरिष्यथ
उत्तमक्षरिष्यामि क्षरिष्यावः क्षरिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमक्षरिता क्षरितारौ क्षरितारः
मध्यमक्षरितासि क्षरितास्थः क्षरितास्थ
उत्तमक्षरितास्मि क्षरितास्वः क्षरितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचक्षार चक्षरतुः चक्षरुः
मध्यमचक्षरिथ चक्षरथुः चक्षर
उत्तमचक्षार चक्षर चक्षरिव चक्षरिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमक्षर्यात् क्षर्यास्ताम् क्षर्यासुः
मध्यमक्षर्याः क्षर्यास्तम् क्षर्यास्त
उत्तमक्षर्यासम् क्षर्यास्व क्षर्यास्म

कृदन्त

क्त
क्षरित m. n. क्षरिता f.

क्तवतु
क्षरितवत् m. n. क्षरितवती f.

शतृ
क्षरत् m. n. क्षरन्ती f.

लुडादेश पर
क्षरिष्यत् m. n. क्षरिष्यन्ती f.

लिडादेश पर
चक्षर्वस् m. n. चक्षरुषी f.

अव्यय

तुमुन्
क्षरितुम्

क्त्वा
क्षरित्वा

ल्यप्
॰क्षर्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria