Conjugation tables of kṣam

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkṣamyāmi kṣamyāvaḥ kṣamyāmaḥ
Secondkṣamyasi kṣamyathaḥ kṣamyatha
Thirdkṣamyati kṣamyataḥ kṣamyanti


MiddleSingularDualPlural
Firstkṣamye kṣamyāvahe kṣamyāmahe
Secondkṣamyase kṣamyethe kṣamyadhve
Thirdkṣamyate kṣamyete kṣamyante


PassiveSingularDualPlural
Firstkṣamye kṣamyāvahe kṣamyāmahe
Secondkṣamyase kṣamyethe kṣamyadhve
Thirdkṣamyate kṣamyete kṣamyante


Imperfect

ActiveSingularDualPlural
Firstakṣamyam akṣamyāva akṣamyāma
Secondakṣamyaḥ akṣamyatam akṣamyata
Thirdakṣamyat akṣamyatām akṣamyan


MiddleSingularDualPlural
Firstakṣamye akṣamyāvahi akṣamyāmahi
Secondakṣamyathāḥ akṣamyethām akṣamyadhvam
Thirdakṣamyata akṣamyetām akṣamyanta


PassiveSingularDualPlural
Firstakṣamye akṣamyāvahi akṣamyāmahi
Secondakṣamyathāḥ akṣamyethām akṣamyadhvam
Thirdakṣamyata akṣamyetām akṣamyanta


Optative

ActiveSingularDualPlural
Firstkṣamyeyam kṣamyeva kṣamyema
Secondkṣamyeḥ kṣamyetam kṣamyeta
Thirdkṣamyet kṣamyetām kṣamyeyuḥ


MiddleSingularDualPlural
Firstkṣamyeya kṣamyevahi kṣamyemahi
Secondkṣamyethāḥ kṣamyeyāthām kṣamyedhvam
Thirdkṣamyeta kṣamyeyātām kṣamyeran


PassiveSingularDualPlural
Firstkṣamyeya kṣamyevahi kṣamyemahi
Secondkṣamyethāḥ kṣamyeyāthām kṣamyedhvam
Thirdkṣamyeta kṣamyeyātām kṣamyeran


Imperative

ActiveSingularDualPlural
Firstkṣamyāṇi kṣamyāva kṣamyāma
Secondkṣamya kṣamyatam kṣamyata
Thirdkṣamyatu kṣamyatām kṣamyantu


MiddleSingularDualPlural
Firstkṣamyai kṣamyāvahai kṣamyāmahai
Secondkṣamyasva kṣamyethām kṣamyadhvam
Thirdkṣamyatām kṣamyetām kṣamyantām


PassiveSingularDualPlural
Firstkṣamyai kṣamyāvahai kṣamyāmahai
Secondkṣamyasva kṣamyethām kṣamyadhvam
Thirdkṣamyatām kṣamyetām kṣamyantām


Future

ActiveSingularDualPlural
Firstkṣamiṣyāmi kṣaṃsyāmi kṣamiṣyāvaḥ kṣaṃsyāvaḥ kṣamiṣyāmaḥ kṣaṃsyāmaḥ
Secondkṣamiṣyasi kṣaṃsyasi kṣamiṣyathaḥ kṣaṃsyathaḥ kṣamiṣyatha kṣaṃsyatha
Thirdkṣamiṣyati kṣaṃsyati kṣamiṣyataḥ kṣaṃsyataḥ kṣamiṣyanti kṣaṃsyanti


MiddleSingularDualPlural
Firstkṣamiṣye kṣaṃsye kṣamiṣyāvahe kṣaṃsyāvahe kṣamiṣyāmahe kṣaṃsyāmahe
Secondkṣamiṣyase kṣaṃsyase kṣamiṣyethe kṣaṃsyethe kṣamiṣyadhve kṣaṃsyadhve
Thirdkṣamiṣyate kṣaṃsyate kṣamiṣyete kṣaṃsyete kṣamiṣyante kṣaṃsyante


Periphrastic Future

ActiveSingularDualPlural
Firstkṣamitāsmi kṣantāsmi kṣamitāsvaḥ kṣantāsvaḥ kṣamitāsmaḥ kṣantāsmaḥ
Secondkṣamitāsi kṣantāsi kṣamitāsthaḥ kṣantāsthaḥ kṣamitāstha kṣantāstha
Thirdkṣamitā kṣantā kṣamitārau kṣantārau kṣamitāraḥ kṣantāraḥ


Perfect

ActiveSingularDualPlural
Firstcakṣāma cakṣama cakṣamiva cakṣamima
Secondcakṣamitha cakṣantha cakṣamathuḥ cakṣama
Thirdcakṣāma cakṣamatuḥ cakṣamuḥ


MiddleSingularDualPlural
Firstcakṣame cakṣamivahe cakṣaṇvahe cakṣamimahe cakṣaṇmahe
Secondcakṣamiṣe cakṣaṃse cakṣamāthe cakṣamidhve cakṣandhve
Thirdcakṣame cakṣamāte cakṣamire


Benedictive

ActiveSingularDualPlural
Firstkṣamyāsam kṣamyāsva kṣamyāsma
Secondkṣamyāḥ kṣamyāstam kṣamyāsta
Thirdkṣamyāt kṣamyāstām kṣamyāsuḥ

Participles

Past Passive Participle
kṣamita m. n. kṣamitā f.

Past Passive Participle
kṣānta m. n. kṣāntā f.

Past Active Participle
kṣāntavat m. n. kṣāntavatī f.

Past Active Participle
kṣamitavat m. n. kṣamitavatī f.

Present Active Participle
kṣamyat m. n. kṣamyantī f.

Present Middle Participle
kṣamyamāṇa m. n. kṣamyamāṇā f.

Present Passive Participle
kṣamyamāṇa m. n. kṣamyamāṇā f.

Future Active Participle
kṣaṃsyat m. n. kṣaṃsyantī f.

Future Active Participle
kṣamiṣyat m. n. kṣamiṣyantī f.

Future Middle Participle
kṣamiṣyamāṇa m. n. kṣamiṣyamāṇā f.

Future Middle Participle
kṣaṃsyamāna m. n. kṣaṃsyamānā f.

Future Passive Participle
kṣantavya m. n. kṣantavyā f.

Future Passive Participle
kṣamitavya m. n. kṣamitavyā f.

Future Passive Participle
kṣamya m. n. kṣamyā f.

Future Passive Participle
kṣamaṇīya m. n. kṣamaṇīyā f.

Perfect Active Participle
cakṣaṇvas m. n. cakṣamuṣī f.

Perfect Middle Participle
cakṣamāṇa m. n. cakṣamāṇā f.

Indeclinable forms

Infinitive
kṣamitum

Infinitive
kṣantum

Absolutive
kṣāntvā

Absolutive
kṣamitvā

Absolutive
-kṣāṇya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstkṣāmayāmi kṣamayāmi kṣāmayāvaḥ kṣamayāvaḥ kṣāmayāmaḥ kṣamayāmaḥ
Secondkṣāmayasi kṣamayasi kṣāmayathaḥ kṣamayathaḥ kṣāmayatha kṣamayatha
Thirdkṣāmayati kṣamayati kṣāmayataḥ kṣamayataḥ kṣāmayanti kṣamayanti


MiddleSingularDualPlural
Firstkṣāmaye kṣamaye kṣāmayāvahe kṣamayāvahe kṣāmayāmahe kṣamayāmahe
Secondkṣāmayase kṣamayase kṣāmayethe kṣamayethe kṣāmayadhve kṣamayadhve
Thirdkṣāmayate kṣamayate kṣāmayete kṣamayete kṣāmayante kṣamayante


PassiveSingularDualPlural
Firstkṣāmye kṣamye kṣāmyāvahe kṣamyāvahe kṣāmyāmahe kṣamyāmahe
Secondkṣāmyase kṣamyase kṣāmyethe kṣamyethe kṣāmyadhve kṣamyadhve
Thirdkṣāmyate kṣamyate kṣāmyete kṣamyete kṣāmyante kṣamyante


Imperfect

ActiveSingularDualPlural
Firstakṣāmayam akṣamayam akṣāmayāva akṣamayāva akṣāmayāma akṣamayāma
Secondakṣāmayaḥ akṣamayaḥ akṣāmayatam akṣamayatam akṣāmayata akṣamayata
Thirdakṣāmayat akṣamayat akṣāmayatām akṣamayatām akṣāmayan akṣamayan


MiddleSingularDualPlural
Firstakṣāmaye akṣamaye akṣāmayāvahi akṣamayāvahi akṣāmayāmahi akṣamayāmahi
Secondakṣāmayathāḥ akṣamayathāḥ akṣāmayethām akṣamayethām akṣāmayadhvam akṣamayadhvam
Thirdakṣāmayata akṣamayata akṣāmayetām akṣamayetām akṣāmayanta akṣamayanta


PassiveSingularDualPlural
Firstakṣāmye akṣamye akṣāmyāvahi akṣamyāvahi akṣāmyāmahi akṣamyāmahi
Secondakṣāmyathāḥ akṣamyathāḥ akṣāmyethām akṣamyethām akṣāmyadhvam akṣamyadhvam
Thirdakṣāmyata akṣamyata akṣāmyetām akṣamyetām akṣāmyanta akṣamyanta


Optative

ActiveSingularDualPlural
Firstkṣāmayeyam kṣamayeyam kṣāmayeva kṣamayeva kṣāmayema kṣamayema
Secondkṣāmayeḥ kṣamayeḥ kṣāmayetam kṣamayetam kṣāmayeta kṣamayeta
Thirdkṣāmayet kṣamayet kṣāmayetām kṣamayetām kṣāmayeyuḥ kṣamayeyuḥ


MiddleSingularDualPlural
Firstkṣāmayeya kṣamayeya kṣāmayevahi kṣamayevahi kṣāmayemahi kṣamayemahi
Secondkṣāmayethāḥ kṣamayethāḥ kṣāmayeyāthām kṣamayeyāthām kṣāmayedhvam kṣamayedhvam
Thirdkṣāmayeta kṣamayeta kṣāmayeyātām kṣamayeyātām kṣāmayeran kṣamayeran


PassiveSingularDualPlural
Firstkṣāmyeya kṣamyeya kṣāmyevahi kṣamyevahi kṣāmyemahi kṣamyemahi
Secondkṣāmyethāḥ kṣamyethāḥ kṣāmyeyāthām kṣamyeyāthām kṣāmyedhvam kṣamyedhvam
Thirdkṣāmyeta kṣamyeta kṣāmyeyātām kṣamyeyātām kṣāmyeran kṣamyeran


Imperative

ActiveSingularDualPlural
Firstkṣāmayāṇi kṣamayāṇi kṣāmayāva kṣamayāva kṣāmayāma kṣamayāma
Secondkṣāmaya kṣamaya kṣāmayatam kṣamayatam kṣāmayata kṣamayata
Thirdkṣāmayatu kṣamayatu kṣāmayatām kṣamayatām kṣāmayantu kṣamayantu


MiddleSingularDualPlural
Firstkṣāmayai kṣamayai kṣāmayāvahai kṣamayāvahai kṣāmayāmahai kṣamayāmahai
Secondkṣāmayasva kṣamayasva kṣāmayethām kṣamayethām kṣāmayadhvam kṣamayadhvam
Thirdkṣāmayatām kṣamayatām kṣāmayetām kṣamayetām kṣāmayantām kṣamayantām


PassiveSingularDualPlural
Firstkṣāmyai kṣamyai kṣāmyāvahai kṣamyāvahai kṣāmyāmahai kṣamyāmahai
Secondkṣāmyasva kṣamyasva kṣāmyethām kṣamyethām kṣāmyadhvam kṣamyadhvam
Thirdkṣāmyatām kṣamyatām kṣāmyetām kṣamyetām kṣāmyantām kṣamyantām


Future

ActiveSingularDualPlural
Firstkṣāmayiṣyāmi kṣamayiṣyāmi kṣāmayiṣyāvaḥ kṣamayiṣyāvaḥ kṣāmayiṣyāmaḥ kṣamayiṣyāmaḥ
Secondkṣāmayiṣyasi kṣamayiṣyasi kṣāmayiṣyathaḥ kṣamayiṣyathaḥ kṣāmayiṣyatha kṣamayiṣyatha
Thirdkṣāmayiṣyati kṣamayiṣyati kṣāmayiṣyataḥ kṣamayiṣyataḥ kṣāmayiṣyanti kṣamayiṣyanti


MiddleSingularDualPlural
Firstkṣāmayiṣye kṣamayiṣye kṣāmayiṣyāvahe kṣamayiṣyāvahe kṣāmayiṣyāmahe kṣamayiṣyāmahe
Secondkṣāmayiṣyase kṣamayiṣyase kṣāmayiṣyethe kṣamayiṣyethe kṣāmayiṣyadhve kṣamayiṣyadhve
Thirdkṣāmayiṣyate kṣamayiṣyate kṣāmayiṣyete kṣamayiṣyete kṣāmayiṣyante kṣamayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkṣāmayitāsmi kṣamayitāsmi kṣāmayitāsvaḥ kṣamayitāsvaḥ kṣāmayitāsmaḥ kṣamayitāsmaḥ
Secondkṣāmayitāsi kṣamayitāsi kṣāmayitāsthaḥ kṣamayitāsthaḥ kṣāmayitāstha kṣamayitāstha
Thirdkṣāmayitā kṣamayitā kṣāmayitārau kṣamayitārau kṣāmayitāraḥ kṣamayitāraḥ

Participles

Past Passive Participle
kṣamita m. n. kṣamitā f.

Past Passive Participle
kṣāmita m. n. kṣāmitā f.

Past Active Participle
kṣāmitavat m. n. kṣāmitavatī f.

Past Active Participle
kṣamitavat m. n. kṣamitavatī f.

Present Active Participle
kṣamayat m. n. kṣamayantī f.

Present Active Participle
kṣāmayat m. n. kṣāmayantī f.

Present Middle Participle
kṣāmayamāṇa m. n. kṣāmayamāṇā f.

Present Middle Participle
kṣamayamāṇa m. n. kṣamayamāṇā f.

Present Passive Participle
kṣamyamāṇa m. n. kṣamyamāṇā f.

Present Passive Participle
kṣāmyamāṇa m. n. kṣāmyamāṇā f.

Future Active Participle
kṣāmayiṣyat m. n. kṣāmayiṣyantī f.

Future Active Participle
kṣamayiṣyat m. n. kṣamayiṣyantī f.

Future Middle Participle
kṣamayiṣyamāṇa m. n. kṣamayiṣyamāṇā f.

Future Middle Participle
kṣāmayiṣyamāṇa m. n. kṣāmayiṣyamāṇā f.

Future Passive Participle
kṣāmya m. n. kṣāmyā f.

Future Passive Participle
kṣāmaṇīya m. n. kṣāmaṇīyā f.

Future Passive Participle
kṣāmayitavya m. n. kṣāmayitavyā f.

Future Passive Participle
kṣamya m. n. kṣamyā f.

Future Passive Participle
kṣamaṇīya m. n. kṣamaṇīyā f.

Future Passive Participle
kṣamayitavya m. n. kṣamayitavyā f.

Indeclinable forms

Infinitive
kṣāmayitum

Infinitive
kṣamayitum

Absolutive
kṣāmayitvā

Absolutive
kṣamayitvā

Absolutive
-kṣāmya

Absolutive
-kṣamya

Periphrastic Perfect
kṣāmayām

Periphrastic Perfect
kṣamayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria