Declension table of ?kṣamiṣyat

Deva

NeuterSingularDualPlural
Nominativekṣamiṣyat kṣamiṣyantī kṣamiṣyatī kṣamiṣyanti
Vocativekṣamiṣyat kṣamiṣyantī kṣamiṣyatī kṣamiṣyanti
Accusativekṣamiṣyat kṣamiṣyantī kṣamiṣyatī kṣamiṣyanti
Instrumentalkṣamiṣyatā kṣamiṣyadbhyām kṣamiṣyadbhiḥ
Dativekṣamiṣyate kṣamiṣyadbhyām kṣamiṣyadbhyaḥ
Ablativekṣamiṣyataḥ kṣamiṣyadbhyām kṣamiṣyadbhyaḥ
Genitivekṣamiṣyataḥ kṣamiṣyatoḥ kṣamiṣyatām
Locativekṣamiṣyati kṣamiṣyatoḥ kṣamiṣyatsu

Adverb -kṣamiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria