Conjugation tables of hṛ_2

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firsthṛṇe hṛṇīvahe hṛṇīmahe
Secondhṛṇīṣe hṛṇāthe hṛṇīdhve
Thirdhṛṇīte hṛṇāte hṛṇate


Imperfect

MiddleSingularDualPlural
Firstahṛṇi ahṛṇīvahi ahṛṇīmahi
Secondahṛṇīthāḥ ahṛṇāthām ahṛṇīdhvam
Thirdahṛṇīta ahṛṇātām ahṛṇata


Optative

MiddleSingularDualPlural
Firsthṛṇīya hṛṇīvahi hṛṇīmahi
Secondhṛṇīthāḥ hṛṇīyāthām hṛṇīdhvam
Thirdhṛṇīta hṛṇīyātām hṛṇīran


Imperative

MiddleSingularDualPlural
Firsthṛṇai hṛṇāvahai hṛṇāmahai
Secondhṛṇīṣva hṛṇāthām hṛṇīdhvam
Thirdhṛṇītām hṛṇātām hṛṇatām


Future

MiddleSingularDualPlural
Firsthariṣye hariṣyāvahe hariṣyāmahe
Secondhariṣyase hariṣyethe hariṣyadhve
Thirdhariṣyate hariṣyete hariṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsthartāsmi hartāsvaḥ hartāsmaḥ
Secondhartāsi hartāsthaḥ hartāstha
Thirdhartā hartārau hartāraḥ


Perfect

MiddleSingularDualPlural
Firstjahre jahrivahe jahṛvahe jahrimahe jahṛmahe
Secondjahriṣe jahṛṣe jahrāthe jahridhve jahṛdhve
Thirdjahre jahrāte jahrire


Benedictive

ActiveSingularDualPlural
Firsthriyāsam hriyāsva hriyāsma
Secondhriyāḥ hriyāstam hriyāsta
Thirdhriyāt hriyāstām hriyāsuḥ

Participles

Present Middle Participle
hṛṇāna m. n. hṛṇānā f.

Future Middle Participle
hariṣyamāṇa m. n. hariṣyamāṇā f.

Perfect Middle Participle
jahrāṇa m. n. jahrāṇā f.

Indeclinable forms

Infinitive
hartum

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria