तिङन्तावली हृ२

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमहृणीते हृणाते हृणते
मध्यमहृणीषे हृणाथे हृणीध्वे
उत्तमहृणे हृणीवहे हृणीमहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअहृणीत अहृणाताम् अहृणत
मध्यमअहृणीथाः अहृणाथाम् अहृणीध्वम्
उत्तमअहृणि अहृणीवहि अहृणीमहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमहृणीत हृणीयाताम् हृणीरन्
मध्यमहृणीथाः हृणीयाथाम् हृणीध्वम्
उत्तमहृणीय हृणीवहि हृणीमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमहृणीताम् हृणाताम् हृणताम्
मध्यमहृणीष्व हृणाथाम् हृणीध्वम्
उत्तमहृणै हृणावहै हृणामहै


लृट्

आत्मनेपदेएकद्विबहु
प्रथमहरिष्यते हरिष्येते हरिष्यन्ते
मध्यमहरिष्यसे हरिष्येथे हरिष्यध्वे
उत्तमहरिष्ये हरिष्यावहे हरिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमहर्ता हर्तारौ हर्तारः
मध्यमहर्तासि हर्तास्थः हर्तास्थ
उत्तमहर्तास्मि हर्तास्वः हर्तास्मः


लिट्

आत्मनेपदेएकद्विबहु
प्रथमजह्रे जह्राते जह्रिरे
मध्यमजह्रिषे जहृषे जह्राथे जह्रिध्वे जहृध्वे
उत्तमजह्रे जह्रिवहे जहृवहे जह्रिमहे जहृमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमह्रियात् ह्रियास्ताम् ह्रियासुः
मध्यमह्रियाः ह्रियास्तम् ह्रियास्त
उत्तमह्रियासम् ह्रियास्व ह्रियास्म

कृदन्त

शानच्
हृणान m. n. हृणाना f.

लुडादेश आत्म
हरिष्यमाण m. n. हरिष्यमाणा f.

लिडादेश आत्म
जह्राण m. n. जह्राणा f.

अव्यय

तुमुन्
हर्तुम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria