Declension table of ?hariṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativehariṣyamāṇam hariṣyamāṇe hariṣyamāṇāni
Vocativehariṣyamāṇa hariṣyamāṇe hariṣyamāṇāni
Accusativehariṣyamāṇam hariṣyamāṇe hariṣyamāṇāni
Instrumentalhariṣyamāṇena hariṣyamāṇābhyām hariṣyamāṇaiḥ
Dativehariṣyamāṇāya hariṣyamāṇābhyām hariṣyamāṇebhyaḥ
Ablativehariṣyamāṇāt hariṣyamāṇābhyām hariṣyamāṇebhyaḥ
Genitivehariṣyamāṇasya hariṣyamāṇayoḥ hariṣyamāṇānām
Locativehariṣyamāṇe hariṣyamāṇayoḥ hariṣyamāṇeṣu

Compound hariṣyamāṇa -

Adverb -hariṣyamāṇam -hariṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria