Conjugation tables of ghas

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstghasāmi ghasāvaḥ ghasāmaḥ
Secondghasasi ghasathaḥ ghasatha
Thirdghasati ghasataḥ ghasanti


Imperfect

ActiveSingularDualPlural
Firstaghasam aghasāva aghasāma
Secondaghasaḥ aghasatam aghasata
Thirdaghasat aghasatām aghasan


Optative

ActiveSingularDualPlural
Firstghaseyam ghaseva ghasema
Secondghaseḥ ghasetam ghaseta
Thirdghaset ghasetām ghaseyuḥ


Imperative

ActiveSingularDualPlural
Firstghasāni ghasāva ghasāma
Secondghasa ghasatam ghasata
Thirdghasatu ghasatām ghasantu


Future

ActiveSingularDualPlural
Firstghatsyāmi ghatsyāvaḥ ghatsyāmaḥ
Secondghatsyasi ghatsyathaḥ ghatsyatha
Thirdghatsyati ghatsyataḥ ghatsyanti


Future2

ActiveSingularDualPlural
Firstghastāsmi ghastāsvaḥ ghastāsmaḥ
Secondghastāsi ghastāsthaḥ ghastāstha
Thirdghastā ghastārau ghastāraḥ


Perfect

ActiveSingularDualPlural
Firstjaghāsa jaghasa jakṣiva jakṣima
Secondjaghasitha jakṣathuḥ jakṣa
Thirdjaghāsa jakṣatuḥ jakṣuḥ


Aorist

ActiveSingularDualPlural
Firstaghasam aghasāva aghasāma
Secondaghasaḥ aghasatam aghasata
Thirdaghasat aghasatām aghasan


MiddleSingularDualPlural
Firstaghase aghasāvahi aghasāmahi
Secondaghasathāḥ aghasethām aghasadhvam
Thirdaghasata aghasetām aghasanta


Injunctive

ActiveSingularDualPlural
Firstghasam ghasāva ghasāma
Secondghasaḥ ghasatam ghasata
Thirdghasat ghasatām ghasan


MiddleSingularDualPlural
Firstghase ghasāvahi ghasāmahi
Secondghasathāḥ ghasethām ghasadhvam
Thirdghasata ghasetām ghasanta


Benedictive

ActiveSingularDualPlural
Firstghasyāsam ghasyāsva ghasyāsma
Secondghasyāḥ ghasyāstam ghasyāsta
Thirdghasyāt ghasyāstām ghasyāsuḥ

Participles

Present Active Participle
ghasat m. n. ghasantī f.

Future Active Participle
ghatsyat m. n. ghatsyantī f.

Perfect Active Participle
jakṣivas m. n. jakṣuṣī f.

Indeclinable forms

Infinitive
ghastum

Desiderative Conjugation

Present

ActiveSingularDualPlural
Firstjighatsāmi jighatsāvaḥ jighatsāmaḥ
Secondjighatsasi jighatsathaḥ jighatsatha
Thirdjighatsati jighatsataḥ jighatsanti


PassiveSingularDualPlural
Firstjighatsye jighatsyāvahe jighatsyāmahe
Secondjighatsyase jighatsyethe jighatsyadhve
Thirdjighatsyate jighatsyete jighatsyante


Imperfect

ActiveSingularDualPlural
Firstajighatsam ajighatsāva ajighatsāma
Secondajighatsaḥ ajighatsatam ajighatsata
Thirdajighatsat ajighatsatām ajighatsan


PassiveSingularDualPlural
Firstajighatsye ajighatsyāvahi ajighatsyāmahi
Secondajighatsyathāḥ ajighatsyethām ajighatsyadhvam
Thirdajighatsyata ajighatsyetām ajighatsyanta


Optative

ActiveSingularDualPlural
Firstjighatseyam jighatseva jighatsema
Secondjighatseḥ jighatsetam jighatseta
Thirdjighatset jighatsetām jighatseyuḥ


PassiveSingularDualPlural
Firstjighatsyeya jighatsyevahi jighatsyemahi
Secondjighatsyethāḥ jighatsyeyāthām jighatsyedhvam
Thirdjighatsyeta jighatsyeyātām jighatsyeran


Imperative

ActiveSingularDualPlural
Firstjighatsāni jighatsāva jighatsāma
Secondjighatsa jighatsatam jighatsata
Thirdjighatsatu jighatsatām jighatsantu


PassiveSingularDualPlural
Firstjighatsyai jighatsyāvahai jighatsyāmahai
Secondjighatsyasva jighatsyethām jighatsyadhvam
Thirdjighatsyatām jighatsyetām jighatsyantām


Future

ActiveSingularDualPlural
Firstjighatsiṣyāmi jighatsiṣyāvaḥ jighatsiṣyāmaḥ
Secondjighatsiṣyasi jighatsiṣyathaḥ jighatsiṣyatha
Thirdjighatsiṣyati jighatsiṣyataḥ jighatsiṣyanti


Future2

ActiveSingularDualPlural
Firstjighatsitāsmi jighatsitāsvaḥ jighatsitāsmaḥ
Secondjighatsitāsi jighatsitāsthaḥ jighatsitāstha
Thirdjighatsitā jighatsitārau jighatsitāraḥ

Participles

Past Passive Participle
jighatsita m. n. jighatsitā f.

Past Active Participle
jighatsitavat m. n. jighatsitavatī f.

Present Active Participle
jighatsat m. n. jighatsantī f.

Present Passive Participle
jighatsyamāna m. n. jighatsyamānā f.

Future Active Participle
jighatsiṣyat m. n. jighatsiṣyantī f.

Future Passive Participle
jighatsanīya m. n. jighatsanīyā f.

Future Passive Participle
jighatsya m. n. jighatsyā f.

Indeclinable forms

Infinitive
jighatsitum

Absolutive
jighatsitvā

Absolutive
-jighatsya

Periphrastic Perfect
jighatsām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria