Declension table of jakṣivasDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | jakṣivat | jakṣuṣī | jakṣivāṃsi |
Vocative | jakṣivat | jakṣuṣī | jakṣivāṃsi |
Accusative | jakṣivat | jakṣuṣī | jakṣivāṃsi |
Instrumental | jakṣuṣā | jakṣivadbhyām | jakṣivadbhiḥ |
Dative | jakṣuṣe | jakṣivadbhyām | jakṣivadbhyaḥ |
Ablative | jakṣuṣaḥ | jakṣivadbhyām | jakṣivadbhyaḥ |
Genitive | jakṣuṣaḥ | jakṣuṣoḥ | jakṣuṣām |
Locative | jakṣuṣi | jakṣuṣoḥ | jakṣivatsu |