Conjugation tables of
dhū_1
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
dhunomi
dhunvaḥ
dhunuvaḥ
dhunmaḥ
dhunumaḥ
Second
dhunoṣi
dhunuthaḥ
dhunutha
Third
dhunoti
dhunutaḥ
dhunvanti
Middle
Singular
Dual
Plural
First
dhunve
dhunvahe
dhunuvahe
dhunmahe
dhunumahe
Second
dhunuṣe
dhunvāthe
dhunudhve
Third
dhunute
dhunvāte
dhunvate
Passive
Singular
Dual
Plural
First
dhūye
dhūyāvahe
dhūyāmahe
Second
dhūyase
dhūyethe
dhūyadhve
Third
dhūyate
dhūyete
dhūyante
Imperfect
Active
Singular
Dual
Plural
First
adhunavam
adhunva
adhunuva
adhunma
adhunuma
Second
adhunoḥ
adhunutam
adhunuta
Third
adhunot
adhunutām
adhunvan
Middle
Singular
Dual
Plural
First
adhunvi
adhunvahi
adhunuvahi
adhunmahi
adhunumahi
Second
adhunuthāḥ
adhunvāthām
adhunudhvam
Third
adhunuta
adhunvātām
adhunvata
Passive
Singular
Dual
Plural
First
adhūye
adhūyāvahi
adhūyāmahi
Second
adhūyathāḥ
adhūyethām
adhūyadhvam
Third
adhūyata
adhūyetām
adhūyanta
Optative
Active
Singular
Dual
Plural
First
dhunuyām
dhunuyāva
dhunuyāma
Second
dhunuyāḥ
dhunuyātam
dhunuyāta
Third
dhunuyāt
dhunuyātām
dhunuyuḥ
Middle
Singular
Dual
Plural
First
dhunvīya
dhunvīvahi
dhunvīmahi
Second
dhunvīthāḥ
dhunvīyāthām
dhunvīdhvam
Third
dhunvīta
dhunvīyātām
dhunvīran
Passive
Singular
Dual
Plural
First
dhūyeya
dhūyevahi
dhūyemahi
Second
dhūyethāḥ
dhūyeyāthām
dhūyedhvam
Third
dhūyeta
dhūyeyātām
dhūyeran
Imperative
Active
Singular
Dual
Plural
First
dhunavāni
dhunavāva
dhunavāma
Second
dhunu
dhunutam
dhunuta
Third
dhunotu
dhunutām
dhunvantu
Middle
Singular
Dual
Plural
First
dhunavai
dhunavāvahai
dhunavāmahai
Second
dhunuṣva
dhunvāthām
dhunudhvam
Third
dhunutām
dhunvātām
dhunvatām
Passive
Singular
Dual
Plural
First
dhūyai
dhūyāvahai
dhūyāmahai
Second
dhūyasva
dhūyethām
dhūyadhvam
Third
dhūyatām
dhūyetām
dhūyantām
Future
Active
Singular
Dual
Plural
First
dhaviṣyāmi
dhaviṣyāvaḥ
dhaviṣyāmaḥ
Second
dhaviṣyasi
dhaviṣyathaḥ
dhaviṣyatha
Third
dhaviṣyati
dhaviṣyataḥ
dhaviṣyanti
Middle
Singular
Dual
Plural
First
dhaviṣye
dhaviṣyāvahe
dhaviṣyāmahe
Second
dhaviṣyase
dhaviṣyethe
dhaviṣyadhve
Third
dhaviṣyate
dhaviṣyete
dhaviṣyante
Future2
Active
Singular
Dual
Plural
First
dhavitāsmi
dhavitāsvaḥ
dhavitāsmaḥ
Second
dhavitāsi
dhavitāsthaḥ
dhavitāstha
Third
dhavitā
dhavitārau
dhavitāraḥ
Perfect
Active
Singular
Dual
Plural
First
dudhāva
dudhava
dudhuva
dudhaviva
dudhuma
dudhavima
Second
dudhotha
dudhavitha
dudhuvathuḥ
dudhuva
Third
dudhāva
dudhuvatuḥ
dudhuvuḥ
Middle
Singular
Dual
Plural
First
dudhuve
dudhuvivahe
dudhuvahe
dudhuvimahe
dudhumahe
Second
dudhuṣe
dudhuviṣe
dudhuvāthe
dudhuvidhve
dudhudhve
Third
dudhuve
dudhuvāte
dudhuvire
Benedictive
Active
Singular
Dual
Plural
First
dhūyāsam
dhūyāsva
dhūyāsma
Second
dhūyāḥ
dhūyāstam
dhūyāsta
Third
dhūyāt
dhūyāstām
dhūyāsuḥ
Participles
Past Passive Participle
dhūta
m.
n.
dhūtā
f.
Past Passive Participle
dhuta
m.
n.
dhutā
f.
Past Active Participle
dhutavat
m.
n.
dhutavatī
f.
Past Active Participle
dhūtavat
m.
n.
dhūtavatī
f.
Present Active Participle
dhunvat
m.
n.
dhunvatī
f.
Present Middle Participle
dhunvāna
m.
n.
dhunvānā
f.
Present Passive Participle
dhūyamāna
m.
n.
dhūyamānā
f.
Future Active Participle
dhaviṣyat
m.
n.
dhaviṣyantī
f.
Future Middle Participle
dhaviṣyamāṇa
m.
n.
dhaviṣyamāṇā
f.
Future Passive Participle
dhavitavya
m.
n.
dhavitavyā
f.
Future Passive Participle
dhavya
m.
n.
dhavyā
f.
Future Passive Participle
dhavanīya
m.
n.
dhavanīyā
f.
Perfect Active Participle
dudhūvas
m.
n.
dudhūṣī
f.
Perfect Middle Participle
dudhvāna
m.
n.
dudhvānā
f.
Indeclinable forms
Infinitive
dhavitum
Absolutive
dhūtvā
Absolutive
dhutvā
Absolutive
-dhūya
Absolutive
-dhuya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024