Conjugation tables of dhmā

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstdhamāmi dhamāvaḥ dhamāmaḥ
Seconddhamasi dhamathaḥ dhamatha
Thirddhamati dhamataḥ dhamanti


PassiveSingularDualPlural
Firstdhmāye dhamye dhmāyāvahe dhamyāvahe dhmāyāmahe dhamyāmahe
Seconddhmāyase dhamyase dhmāyethe dhamyethe dhmāyadhve dhamyadhve
Thirddhmāyate dhamyate dhmāyete dhamyete dhmāyante dhamyante


Imperfect

ActiveSingularDualPlural
Firstadhamam adhamāva adhamāma
Secondadhamaḥ adhamatam adhamata
Thirdadhamat adhamatām adhaman


PassiveSingularDualPlural
Firstadhmāye adhamye adhmāyāvahi adhamyāvahi adhmāyāmahi adhamyāmahi
Secondadhmāyathāḥ adhamyathāḥ adhmāyethām adhamyethām adhmāyadhvam adhamyadhvam
Thirdadhmāyata adhamyata adhmāyetām adhamyetām adhmāyanta adhamyanta


Optative

ActiveSingularDualPlural
Firstdhameyam dhameva dhamema
Seconddhameḥ dhametam dhameta
Thirddhamet dhametām dhameyuḥ


PassiveSingularDualPlural
Firstdhmāyeya dhamyeya dhmāyevahi dhamyevahi dhmāyemahi dhamyemahi
Seconddhmāyethāḥ dhamyethāḥ dhmāyeyāthām dhamyeyāthām dhmāyedhvam dhamyedhvam
Thirddhmāyeta dhamyeta dhmāyeyātām dhamyeyātām dhmāyeran dhamyeran


Imperative

ActiveSingularDualPlural
Firstdhamāni dhamāva dhamāma
Seconddhama dhamatam dhamata
Thirddhamatu dhamatām dhamantu


PassiveSingularDualPlural
Firstdhmāyai dhamyai dhmāyāvahai dhamyāvahai dhmāyāmahai dhamyāmahai
Seconddhmāyasva dhamyasva dhmāyethām dhamyethām dhmāyadhvam dhamyadhvam
Thirddhmāyatām dhamyatām dhmāyetām dhamyetām dhmāyantām dhamyantām


Future

ActiveSingularDualPlural
Firstdhmāsyāmi dhamiṣyāmi dhmāsyāvaḥ dhamiṣyāvaḥ dhmāsyāmaḥ dhamiṣyāmaḥ
Seconddhmāsyasi dhamiṣyasi dhmāsyathaḥ dhamiṣyathaḥ dhmāsyatha dhamiṣyatha
Thirddhmāsyati dhamiṣyati dhmāsyataḥ dhamiṣyataḥ dhmāsyanti dhamiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstdhmātāsmi dhmātāsvaḥ dhmātāsmaḥ
Seconddhmātāsi dhmātāsthaḥ dhmātāstha
Thirddhmātā dhmātārau dhmātāraḥ


Perfect

ActiveSingularDualPlural
Firstdadhmau dadhmiva dadhmima
Seconddadhmitha dadhmātha dadhmathuḥ dadhma
Thirddadhmau dadhmatuḥ dadhmuḥ


Aorist

ActiveSingularDualPlural
Firstadhmāsiṣam adhmāsiṣva adhmāsiṣma
Secondadhmāsīḥ adhmāsiṣṭam adhmāsiṣṭa
Thirdadhmāsīt adhmāsiṣṭām adhmāsiṣuḥ


Benedictive

ActiveSingularDualPlural
Firstdhmāyāsam dhmāyāsva dhmāyāsma
Seconddhmāyāḥ dhmāyāstam dhmāyāsta
Thirddhmāyāt dhmāyāstām dhmāyāsuḥ

Participles

Past Passive Participle
dhamita m. n. dhamitā f.

Past Passive Participle
dhmāta m. n. dhmātā f.

Past Active Participle
dhmātavat m. n. dhmātavatī f.

Past Active Participle
dhamitavat m. n. dhamitavatī f.

Present Active Participle
dhamat m. n. dhamantī f.

Present Passive Participle
dhamyamāna m. n. dhamyamānā f.

Present Passive Participle
dhmāyamāna m. n. dhmāyamānā f.

Future Active Participle
dhmāsyat m. n. dhmāsyantī f.

Future Active Participle
dhamiṣyat m. n. dhamiṣyantī f.

Future Passive Participle
dhmātavya m. n. dhmātavyā f.

Future Passive Participle
dhmeya m. n. dhmeyā f.

Future Passive Participle
dhmānīya m. n. dhmānīyā f.

Perfect Active Participle
dadhmivas m. n. dadhmuṣī f.

Indeclinable forms

Infinitive
dhmātum

Absolutive
dhmātvā

Absolutive
dhamitvā

Absolutive
-dhmāya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria