Declension table of ?dhmātavatī

Deva

FeminineSingularDualPlural
Nominativedhmātavatī dhmātavatyau dhmātavatyaḥ
Vocativedhmātavati dhmātavatyau dhmātavatyaḥ
Accusativedhmātavatīm dhmātavatyau dhmātavatīḥ
Instrumentaldhmātavatyā dhmātavatībhyām dhmātavatībhiḥ
Dativedhmātavatyai dhmātavatībhyām dhmātavatībhyaḥ
Ablativedhmātavatyāḥ dhmātavatībhyām dhmātavatībhyaḥ
Genitivedhmātavatyāḥ dhmātavatyoḥ dhmātavatīnām
Locativedhmātavatyām dhmātavatyoḥ dhmātavatīṣu

Compound dhmātavati - dhmātavatī -

Adverb -dhmātavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria