तिङन्तावली ध्मा

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमधमति धमतः धमन्ति
मध्यमधमसि धमथः धमथ
उत्तमधमामि धमावः धमामः


कर्मणिएकद्विबहु
प्रथमध्मायते धम्यते ध्मायेते धम्येते ध्मायन्ते धम्यन्ते
मध्यमध्मायसे धम्यसे ध्मायेथे धम्येथे ध्मायध्वे धम्यध्वे
उत्तमध्माये धम्ये ध्मायावहे धम्यावहे ध्मायामहे धम्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअधमत् अधमताम् अधमन्
मध्यमअधमः अधमतम् अधमत
उत्तमअधमम् अधमाव अधमाम


कर्मणिएकद्विबहु
प्रथमअध्मायत अधम्यत अध्मायेताम् अधम्येताम् अध्मायन्त अधम्यन्त
मध्यमअध्मायथाः अधम्यथाः अध्मायेथाम् अधम्येथाम् अध्मायध्वम् अधम्यध्वम्
उत्तमअध्माये अधम्ये अध्मायावहि अधम्यावहि अध्मायामहि अधम्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमधमेत् धमेताम् धमेयुः
मध्यमधमेः धमेतम् धमेत
उत्तमधमेयम् धमेव धमेम


कर्मणिएकद्विबहु
प्रथमध्मायेत धम्येत ध्मायेयाताम् धम्येयाताम् ध्मायेरन् धम्येरन्
मध्यमध्मायेथाः धम्येथाः ध्मायेयाथाम् धम्येयाथाम् ध्मायेध्वम् धम्येध्वम्
उत्तमध्मायेय धम्येय ध्मायेवहि धम्येवहि ध्मायेमहि धम्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमधमतु धमताम् धमन्तु
मध्यमधम धमतम् धमत
उत्तमधमानि धमाव धमाम


कर्मणिएकद्विबहु
प्रथमध्मायताम् धम्यताम् ध्मायेताम् धम्येताम् ध्मायन्ताम् धम्यन्ताम्
मध्यमध्मायस्व धम्यस्व ध्मायेथाम् धम्येथाम् ध्मायध्वम् धम्यध्वम्
उत्तमध्मायै धम्यै ध्मायावहै धम्यावहै ध्मायामहै धम्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमध्मास्यति धमिष्यति ध्मास्यतः धमिष्यतः ध्मास्यन्ति धमिष्यन्ति
मध्यमध्मास्यसि धमिष्यसि ध्मास्यथः धमिष्यथः ध्मास्यथ धमिष्यथ
उत्तमध्मास्यामि धमिष्यामि ध्मास्यावः धमिष्यावः ध्मास्यामः धमिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमध्माता ध्मातारौ ध्मातारः
मध्यमध्मातासि ध्मातास्थः ध्मातास्थ
उत्तमध्मातास्मि ध्मातास्वः ध्मातास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमदध्मौ दध्मतुः दध्मुः
मध्यमदध्मिथ दध्माथ दध्मथुः दध्म
उत्तमदध्मौ दध्मिव दध्मिम


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअध्मासीत् अध्मासिष्टाम् अध्मासिषुः
मध्यमअध्मासीः अध्मासिष्टम् अध्मासिष्ट
उत्तमअध्मासिषम् अध्मासिष्व अध्मासिष्म


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमध्मायात् ध्मायास्ताम् ध्मायासुः
मध्यमध्मायाः ध्मायास्तम् ध्मायास्त
उत्तमध्मायासम् ध्मायास्व ध्मायास्म

कृदन्त

क्त
धमित m. n. धमिता f.

क्त
ध्मात m. n. ध्माता f.

क्तवतु
ध्मातवत् m. n. ध्मातवती f.

क्तवतु
धमितवत् m. n. धमितवती f.

शतृ
धमत् m. n. धमन्ती f.

शानच् कर्मणि
धम्यमान m. n. धम्यमाना f.

शानच् कर्मणि
ध्मायमान m. n. ध्मायमाना f.

लुडादेश पर
ध्मास्यत् m. n. ध्मास्यन्ती f.

लुडादेश पर
धमिष्यत् m. n. धमिष्यन्ती f.

तव्य
ध्मातव्य m. n. ध्मातव्या f.

यत्
ध्मेय m. n. ध्मेया f.

अनीयर्
ध्मानीय m. n. ध्मानीया f.

लिडादेश पर
दध्मिवस् m. n. दध्मुषी f.

अव्यय

तुमुन्
ध्मातुम्

क्त्वा
ध्मात्वा

क्त्वा
धमित्वा

ल्यप्
॰ध्माय

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria