Conjugation tables of bhakṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstbhakṣayāmi bhakṣayāvaḥ bhakṣayāmaḥ
Secondbhakṣayasi bhakṣayathaḥ bhakṣayatha
Thirdbhakṣayati bhakṣayataḥ bhakṣayanti


MiddleSingularDualPlural
Firstbhakṣaye bhakṣayāvahe bhakṣayāmahe
Secondbhakṣayase bhakṣayethe bhakṣayadhve
Thirdbhakṣayate bhakṣayete bhakṣayante


PassiveSingularDualPlural
Firstbhakṣye bhakṣyāvahe bhakṣyāmahe
Secondbhakṣyase bhakṣyethe bhakṣyadhve
Thirdbhakṣyate bhakṣyete bhakṣyante


Imperfect

ActiveSingularDualPlural
Firstabhakṣayam abhakṣayāva abhakṣayāma
Secondabhakṣayaḥ abhakṣayatam abhakṣayata
Thirdabhakṣayat abhakṣayatām abhakṣayan


MiddleSingularDualPlural
Firstabhakṣaye abhakṣayāvahi abhakṣayāmahi
Secondabhakṣayathāḥ abhakṣayethām abhakṣayadhvam
Thirdabhakṣayata abhakṣayetām abhakṣayanta


PassiveSingularDualPlural
Firstabhakṣye abhakṣyāvahi abhakṣyāmahi
Secondabhakṣyathāḥ abhakṣyethām abhakṣyadhvam
Thirdabhakṣyata abhakṣyetām abhakṣyanta


Optative

ActiveSingularDualPlural
Firstbhakṣayeyam bhakṣayeva bhakṣayema
Secondbhakṣayeḥ bhakṣayetam bhakṣayeta
Thirdbhakṣayet bhakṣayetām bhakṣayeyuḥ


MiddleSingularDualPlural
Firstbhakṣayeya bhakṣayevahi bhakṣayemahi
Secondbhakṣayethāḥ bhakṣayeyāthām bhakṣayedhvam
Thirdbhakṣayeta bhakṣayeyātām bhakṣayeran


PassiveSingularDualPlural
Firstbhakṣyeya bhakṣyevahi bhakṣyemahi
Secondbhakṣyethāḥ bhakṣyeyāthām bhakṣyedhvam
Thirdbhakṣyeta bhakṣyeyātām bhakṣyeran


Imperative

ActiveSingularDualPlural
Firstbhakṣayāṇi bhakṣayāva bhakṣayāma
Secondbhakṣaya bhakṣayatam bhakṣayata
Thirdbhakṣayatu bhakṣayatām bhakṣayantu


MiddleSingularDualPlural
Firstbhakṣayai bhakṣayāvahai bhakṣayāmahai
Secondbhakṣayasva bhakṣayethām bhakṣayadhvam
Thirdbhakṣayatām bhakṣayetām bhakṣayantām


PassiveSingularDualPlural
Firstbhakṣyai bhakṣyāvahai bhakṣyāmahai
Secondbhakṣyasva bhakṣyethām bhakṣyadhvam
Thirdbhakṣyatām bhakṣyetām bhakṣyantām


Future

ActiveSingularDualPlural
Firstbhakṣayiṣyāmi bhakṣayiṣyāvaḥ bhakṣayiṣyāmaḥ
Secondbhakṣayiṣyasi bhakṣayiṣyathaḥ bhakṣayiṣyatha
Thirdbhakṣayiṣyati bhakṣayiṣyataḥ bhakṣayiṣyanti


MiddleSingularDualPlural
Firstbhakṣayiṣye bhakṣayiṣyāvahe bhakṣayiṣyāmahe
Secondbhakṣayiṣyase bhakṣayiṣyethe bhakṣayiṣyadhve
Thirdbhakṣayiṣyate bhakṣayiṣyete bhakṣayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstbhakṣayitāsmi bhakṣayitāsvaḥ bhakṣayitāsmaḥ
Secondbhakṣayitāsi bhakṣayitāsthaḥ bhakṣayitāstha
Thirdbhakṣayitā bhakṣayitārau bhakṣayitāraḥ

Participles

Past Passive Participle
bhakṣita m. n. bhakṣitā f.

Past Active Participle
bhakṣitavat m. n. bhakṣitavatī f.

Present Active Participle
bhakṣayat m. n. bhakṣayantī f.

Present Middle Participle
bhakṣayamāṇa m. n. bhakṣayamāṇā f.

Present Passive Participle
bhakṣyamāṇa m. n. bhakṣyamāṇā f.

Future Active Participle
bhakṣayiṣyat m. n. bhakṣayiṣyantī f.

Future Middle Participle
bhakṣayiṣyamāṇa m. n. bhakṣayiṣyamāṇā f.

Future Passive Participle
bhakṣayitavya m. n. bhakṣayitavyā f.

Future Passive Participle
bhakṣya m. n. bhakṣyā f.

Future Passive Participle
bhakṣaṇīya m. n. bhakṣaṇīyā f.

Indeclinable forms

Infinitive
bhakṣayitum

Absolutive
bhakṣayitvā

Absolutive
-bhakṣya

Periphrastic Perfect
bhakṣayām

Causative Conjugation

Present

ActiveSingularDualPlural
Firstbhakṣayāmi bhakṣayāvaḥ bhakṣayāmaḥ
Secondbhakṣayasi bhakṣayathaḥ bhakṣayatha
Thirdbhakṣayati bhakṣayataḥ bhakṣayanti


MiddleSingularDualPlural
Firstbhakṣaye bhakṣayāvahe bhakṣayāmahe
Secondbhakṣayase bhakṣayethe bhakṣayadhve
Thirdbhakṣayate bhakṣayete bhakṣayante


PassiveSingularDualPlural
Firstbhakṣye bhakṣyāvahe bhakṣyāmahe
Secondbhakṣyase bhakṣyethe bhakṣyadhve
Thirdbhakṣyate bhakṣyete bhakṣyante


Imperfect

ActiveSingularDualPlural
Firstabhakṣayam abhakṣayāva abhakṣayāma
Secondabhakṣayaḥ abhakṣayatam abhakṣayata
Thirdabhakṣayat abhakṣayatām abhakṣayan


MiddleSingularDualPlural
Firstabhakṣaye abhakṣayāvahi abhakṣayāmahi
Secondabhakṣayathāḥ abhakṣayethām abhakṣayadhvam
Thirdabhakṣayata abhakṣayetām abhakṣayanta


PassiveSingularDualPlural
Firstabhakṣye abhakṣyāvahi abhakṣyāmahi
Secondabhakṣyathāḥ abhakṣyethām abhakṣyadhvam
Thirdabhakṣyata abhakṣyetām abhakṣyanta


Optative

ActiveSingularDualPlural
Firstbhakṣayeyam bhakṣayeva bhakṣayema
Secondbhakṣayeḥ bhakṣayetam bhakṣayeta
Thirdbhakṣayet bhakṣayetām bhakṣayeyuḥ


MiddleSingularDualPlural
Firstbhakṣayeya bhakṣayevahi bhakṣayemahi
Secondbhakṣayethāḥ bhakṣayeyāthām bhakṣayedhvam
Thirdbhakṣayeta bhakṣayeyātām bhakṣayeran


PassiveSingularDualPlural
Firstbhakṣyeya bhakṣyevahi bhakṣyemahi
Secondbhakṣyethāḥ bhakṣyeyāthām bhakṣyedhvam
Thirdbhakṣyeta bhakṣyeyātām bhakṣyeran


Imperative

ActiveSingularDualPlural
Firstbhakṣayāṇi bhakṣayāva bhakṣayāma
Secondbhakṣaya bhakṣayatam bhakṣayata
Thirdbhakṣayatu bhakṣayatām bhakṣayantu


MiddleSingularDualPlural
Firstbhakṣayai bhakṣayāvahai bhakṣayāmahai
Secondbhakṣayasva bhakṣayethām bhakṣayadhvam
Thirdbhakṣayatām bhakṣayetām bhakṣayantām


PassiveSingularDualPlural
Firstbhakṣyai bhakṣyāvahai bhakṣyāmahai
Secondbhakṣyasva bhakṣyethām bhakṣyadhvam
Thirdbhakṣyatām bhakṣyetām bhakṣyantām


Future

ActiveSingularDualPlural
Firstbhakṣayiṣyāmi bhakṣayiṣyāvaḥ bhakṣayiṣyāmaḥ
Secondbhakṣayiṣyasi bhakṣayiṣyathaḥ bhakṣayiṣyatha
Thirdbhakṣayiṣyati bhakṣayiṣyataḥ bhakṣayiṣyanti


MiddleSingularDualPlural
Firstbhakṣayiṣye bhakṣayiṣyāvahe bhakṣayiṣyāmahe
Secondbhakṣayiṣyase bhakṣayiṣyethe bhakṣayiṣyadhve
Thirdbhakṣayiṣyate bhakṣayiṣyete bhakṣayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstbhakṣayitāsmi bhakṣayitāsvaḥ bhakṣayitāsmaḥ
Secondbhakṣayitāsi bhakṣayitāsthaḥ bhakṣayitāstha
Thirdbhakṣayitā bhakṣayitārau bhakṣayitāraḥ

Participles

Past Passive Participle
bhakṣita m. n. bhakṣitā f.

Past Active Participle
bhakṣitavat m. n. bhakṣitavatī f.

Present Active Participle
bhakṣayat m. n. bhakṣayantī f.

Present Middle Participle
bhakṣayamāṇa m. n. bhakṣayamāṇā f.

Present Passive Participle
bhakṣyamāṇa m. n. bhakṣyamāṇā f.

Future Active Participle
bhakṣayiṣyat m. n. bhakṣayiṣyantī f.

Future Middle Participle
bhakṣayiṣyamāṇa m. n. bhakṣayiṣyamāṇā f.

Future Passive Participle
bhakṣya m. n. bhakṣyā f.

Future Passive Participle
bhakṣaṇīya m. n. bhakṣaṇīyā f.

Future Passive Participle
bhakṣayitavya m. n. bhakṣayitavyā f.

Indeclinable forms

Infinitive
bhakṣayitum

Absolutive
bhakṣayitvā

Absolutive
-bhakṣayya

Periphrastic Perfect
bhakṣayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria