Conjugation tables of
kunth
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
kunthnāmi
kunthnīvaḥ
kunthnīmaḥ
Second
kunthnāsi
kunthnīthaḥ
kunthnītha
Third
kunthnāti
kunthnītaḥ
kunthnanti
Passive
Singular
Dual
Plural
First
kunthye
kunthyāvahe
kunthyāmahe
Second
kunthyase
kunthyethe
kunthyadhve
Third
kunthyate
kunthyete
kunthyante
Imperfect
Active
Singular
Dual
Plural
First
akunthnām
akunthnīva
akunthnīma
Second
akunthnāḥ
akunthnītam
akunthnīta
Third
akunthnāt
akunthnītām
akunthnan
Passive
Singular
Dual
Plural
First
akunthye
akunthyāvahi
akunthyāmahi
Second
akunthyathāḥ
akunthyethām
akunthyadhvam
Third
akunthyata
akunthyetām
akunthyanta
Optative
Active
Singular
Dual
Plural
First
kunthnīyām
kunthnīyāva
kunthnīyāma
Second
kunthnīyāḥ
kunthnīyātam
kunthnīyāta
Third
kunthnīyāt
kunthnīyātām
kunthnīyuḥ
Passive
Singular
Dual
Plural
First
kunthyeya
kunthyevahi
kunthyemahi
Second
kunthyethāḥ
kunthyeyāthām
kunthyedhvam
Third
kunthyeta
kunthyeyātām
kunthyeran
Imperative
Active
Singular
Dual
Plural
First
kunthnāni
kunthnāva
kunthnāma
Second
kunthāna
kunthnītam
kunthnīta
Third
kunthnātu
kunthnītām
kunthnantu
Passive
Singular
Dual
Plural
First
kunthyai
kunthyāvahai
kunthyāmahai
Second
kunthyasva
kunthyethām
kunthyadhvam
Third
kunthyatām
kunthyetām
kunthyantām
Future
Active
Singular
Dual
Plural
First
kunthiṣyāmi
kunthiṣyāvaḥ
kunthiṣyāmaḥ
Second
kunthiṣyasi
kunthiṣyathaḥ
kunthiṣyatha
Third
kunthiṣyati
kunthiṣyataḥ
kunthiṣyanti
Future2
Active
Singular
Dual
Plural
First
kunthitāsmi
kunthitāsvaḥ
kunthitāsmaḥ
Second
kunthitāsi
kunthitāsthaḥ
kunthitāstha
Third
kunthitā
kunthitārau
kunthitāraḥ
Perfect
Active
Singular
Dual
Plural
First
cukuntha
cukunthiva
cukunthima
Second
cukunthitha
cukunthathuḥ
cukuntha
Third
cukuntha
cukunthatuḥ
cukunthuḥ
Benedictive
Active
Singular
Dual
Plural
First
kunthyāsam
kunthyāsva
kunthyāsma
Second
kunthyāḥ
kunthyāstam
kunthyāsta
Third
kunthyāt
kunthyāstām
kunthyāsuḥ
Participles
Past Passive Participle
kunthita
m.
n.
kunthitā
f.
Past Active Participle
kunthitavat
m.
n.
kunthitavatī
f.
Present Active Participle
kunthnat
m.
n.
kunthnatī
f.
Present Passive Participle
kunthyamāna
m.
n.
kunthyamānā
f.
Future Active Participle
kunthiṣyat
m.
n.
kunthiṣyantī
f.
Future Passive Participle
kunthitavya
m.
n.
kunthitavyā
f.
Future Passive Participle
kunthya
m.
n.
kunthyā
f.
Future Passive Participle
kunthanīya
m.
n.
kunthanīyā
f.
Perfect Active Participle
cukunthvas
m.
n.
cukunthuṣī
f.
Indeclinable forms
Infinitive
kunthitum
Absolutive
kunthitvā
Absolutive
-kunthya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025