Declension table of ?kunthiṣyat

Deva

MasculineSingularDualPlural
Nominativekunthiṣyan kunthiṣyantau kunthiṣyantaḥ
Vocativekunthiṣyan kunthiṣyantau kunthiṣyantaḥ
Accusativekunthiṣyantam kunthiṣyantau kunthiṣyataḥ
Instrumentalkunthiṣyatā kunthiṣyadbhyām kunthiṣyadbhiḥ
Dativekunthiṣyate kunthiṣyadbhyām kunthiṣyadbhyaḥ
Ablativekunthiṣyataḥ kunthiṣyadbhyām kunthiṣyadbhyaḥ
Genitivekunthiṣyataḥ kunthiṣyatoḥ kunthiṣyatām
Locativekunthiṣyati kunthiṣyatoḥ kunthiṣyatsu

Compound kunthiṣyat -

Adverb -kunthiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria