Conjugation tables of ?svar
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
svarayāmi
svarayāvaḥ
svarayāmaḥ
Second
svarayasi
svarayathaḥ
svarayatha
Third
svarayati
svarayataḥ
svarayanti
Middle
Singular
Dual
Plural
First
svaraye
svarayāvahe
svarayāmahe
Second
svarayase
svarayethe
svarayadhve
Third
svarayate
svarayete
svarayante
Passive
Singular
Dual
Plural
First
svarye
svaryāvahe
svaryāmahe
Second
svaryase
svaryethe
svaryadhve
Third
svaryate
svaryete
svaryante
Imperfect
Active
Singular
Dual
Plural
First
asvarayam
asvarayāva
asvarayāma
Second
asvarayaḥ
asvarayatam
asvarayata
Third
asvarayat
asvarayatām
asvarayan
Middle
Singular
Dual
Plural
First
asvaraye
asvarayāvahi
asvarayāmahi
Second
asvarayathāḥ
asvarayethām
asvarayadhvam
Third
asvarayata
asvarayetām
asvarayanta
Passive
Singular
Dual
Plural
First
asvarye
asvaryāvahi
asvaryāmahi
Second
asvaryathāḥ
asvaryethām
asvaryadhvam
Third
asvaryata
asvaryetām
asvaryanta
Optative
Active
Singular
Dual
Plural
First
svarayeyam
svarayeva
svarayema
Second
svarayeḥ
svarayetam
svarayeta
Third
svarayet
svarayetām
svarayeyuḥ
Middle
Singular
Dual
Plural
First
svarayeya
svarayevahi
svarayemahi
Second
svarayethāḥ
svarayeyāthām
svarayedhvam
Third
svarayeta
svarayeyātām
svarayeran
Passive
Singular
Dual
Plural
First
svaryeya
svaryevahi
svaryemahi
Second
svaryethāḥ
svaryeyāthām
svaryedhvam
Third
svaryeta
svaryeyātām
svaryeran
Imperative
Active
Singular
Dual
Plural
First
svarayāṇi
svarayāva
svarayāma
Second
svaraya
svarayatam
svarayata
Third
svarayatu
svarayatām
svarayantu
Middle
Singular
Dual
Plural
First
svarayai
svarayāvahai
svarayāmahai
Second
svarayasva
svarayethām
svarayadhvam
Third
svarayatām
svarayetām
svarayantām
Passive
Singular
Dual
Plural
First
svaryai
svaryāvahai
svaryāmahai
Second
svaryasva
svaryethām
svaryadhvam
Third
svaryatām
svaryetām
svaryantām
Future
Active
Singular
Dual
Plural
First
svarayiṣyāmi
svarayiṣyāvaḥ
svarayiṣyāmaḥ
Second
svarayiṣyasi
svarayiṣyathaḥ
svarayiṣyatha
Third
svarayiṣyati
svarayiṣyataḥ
svarayiṣyanti
Middle
Singular
Dual
Plural
First
svarayiṣye
svarayiṣyāvahe
svarayiṣyāmahe
Second
svarayiṣyase
svarayiṣyethe
svarayiṣyadhve
Third
svarayiṣyate
svarayiṣyete
svarayiṣyante
Future2
Active
Singular
Dual
Plural
First
svarayitāsmi
svarayitāsvaḥ
svarayitāsmaḥ
Second
svarayitāsi
svarayitāsthaḥ
svarayitāstha
Third
svarayitā
svarayitārau
svarayitāraḥ
Participles
Past Passive Participle
svarita
m.
n.
svaritā
f.
Past Active Participle
svaritavat
m.
n.
svaritavatī
f.
Present Active Participle
svarayat
m.
n.
svarayantī
f.
Present Middle Participle
svarayamāṇa
m.
n.
svarayamāṇā
f.
Present Passive Participle
svaryamāṇa
m.
n.
svaryamāṇā
f.
Future Active Participle
svarayiṣyat
m.
n.
svarayiṣyantī
f.
Future Middle Participle
svarayiṣyamāṇa
m.
n.
svarayiṣyamāṇā
f.
Future Passive Participle
svarayitavya
m.
n.
svarayitavyā
f.
Future Passive Participle
svarya
m.
n.
svaryā
f.
Future Passive Participle
svaraṇīya
m.
n.
svaraṇīyā
f.
Indeclinable forms
Infinitive
svarayitum
Absolutive
svarayitvā
Absolutive
-svarayya
Periphrastic Perfect
svarayām
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024