Conjugation tables of ?pai
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
pāyāmi
pāyāvaḥ
pāyāmaḥ
Second
pāyasi
pāyathaḥ
pāyatha
Third
pāyati
pāyataḥ
pāyanti
Middle
Singular
Dual
Plural
First
pāye
pāyāvahe
pāyāmahe
Second
pāyase
pāyethe
pāyadhve
Third
pāyate
pāyete
pāyante
Passive
Singular
Dual
Plural
First
pīye
pīyāvahe
pīyāmahe
Second
pīyase
pīyethe
pīyadhve
Third
pīyate
pīyete
pīyante
Imperfect
Active
Singular
Dual
Plural
First
apāyam
apāyāva
apāyāma
Second
apāyaḥ
apāyatam
apāyata
Third
apāyat
apāyatām
apāyan
Middle
Singular
Dual
Plural
First
apāye
apāyāvahi
apāyāmahi
Second
apāyathāḥ
apāyethām
apāyadhvam
Third
apāyata
apāyetām
apāyanta
Passive
Singular
Dual
Plural
First
apīye
apīyāvahi
apīyāmahi
Second
apīyathāḥ
apīyethām
apīyadhvam
Third
apīyata
apīyetām
apīyanta
Optative
Active
Singular
Dual
Plural
First
pāyeyam
pāyeva
pāyema
Second
pāyeḥ
pāyetam
pāyeta
Third
pāyet
pāyetām
pāyeyuḥ
Middle
Singular
Dual
Plural
First
pāyeya
pāyevahi
pāyemahi
Second
pāyethāḥ
pāyeyāthām
pāyedhvam
Third
pāyeta
pāyeyātām
pāyeran
Passive
Singular
Dual
Plural
First
pīyeya
pīyevahi
pīyemahi
Second
pīyethāḥ
pīyeyāthām
pīyedhvam
Third
pīyeta
pīyeyātām
pīyeran
Imperative
Active
Singular
Dual
Plural
First
pāyāni
pāyāva
pāyāma
Second
pāya
pāyatam
pāyata
Third
pāyatu
pāyatām
pāyantu
Middle
Singular
Dual
Plural
First
pāyai
pāyāvahai
pāyāmahai
Second
pāyasva
pāyethām
pāyadhvam
Third
pāyatām
pāyetām
pāyantām
Passive
Singular
Dual
Plural
First
pīyai
pīyāvahai
pīyāmahai
Second
pīyasva
pīyethām
pīyadhvam
Third
pīyatām
pīyetām
pīyantām
Future
Active
Singular
Dual
Plural
First
paiṣyāmi
paiṣyāvaḥ
paiṣyāmaḥ
Second
paiṣyasi
paiṣyathaḥ
paiṣyatha
Third
paiṣyati
paiṣyataḥ
paiṣyanti
Middle
Singular
Dual
Plural
First
paiṣye
paiṣyāvahe
paiṣyāmahe
Second
paiṣyase
paiṣyethe
paiṣyadhve
Third
paiṣyate
paiṣyete
paiṣyante
Future2
Active
Singular
Dual
Plural
First
pātāsmi
pātāsvaḥ
pātāsmaḥ
Second
pātāsi
pātāsthaḥ
pātāstha
Third
pātā
pātārau
pātāraḥ
Perfect
Active
Singular
Dual
Plural
First
papau
papiva
papima
Second
papitha
papātha
papathuḥ
papa
Third
papau
papatuḥ
papuḥ
Middle
Singular
Dual
Plural
First
pape
papivahe
papimahe
Second
papiṣe
papāthe
papidhve
Third
pape
papāte
papire
Benedictive
Active
Singular
Dual
Plural
First
pīyāsam
pīyāsva
pīyāsma
Second
pīyāḥ
pīyāstam
pīyāsta
Third
pīyāt
pīyāstām
pīyāsuḥ
Participles
Past Passive Participle
pīta
m.
n.
pītā
f.
Past Active Participle
pītavat
m.
n.
pītavatī
f.
Present Active Participle
pāyat
m.
n.
pāyantī
f.
Present Middle Participle
pāyamāna
m.
n.
pāyamānā
f.
Present Passive Participle
pīyamāna
m.
n.
pīyamānā
f.
Future Active Participle
paiṣyat
m.
n.
paiṣyantī
f.
Future Middle Participle
paiṣyamāṇa
m.
n.
paiṣyamāṇā
f.
Future Passive Participle
pātavya
m.
n.
pātavyā
f.
Future Passive Participle
peya
m.
n.
peyā
f.
Future Passive Participle
pāyanīya
m.
n.
pāyanīyā
f.
Perfect Active Participle
papivas
m.
n.
papuṣī
f.
Perfect Middle Participle
papāna
m.
n.
papānā
f.
Indeclinable forms
Infinitive
pātum
Absolutive
pītvā
Absolutive
-pīya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025