Declension table of ?paiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativepaiṣyamāṇam paiṣyamāṇe paiṣyamāṇāni
Vocativepaiṣyamāṇa paiṣyamāṇe paiṣyamāṇāni
Accusativepaiṣyamāṇam paiṣyamāṇe paiṣyamāṇāni
Instrumentalpaiṣyamāṇena paiṣyamāṇābhyām paiṣyamāṇaiḥ
Dativepaiṣyamāṇāya paiṣyamāṇābhyām paiṣyamāṇebhyaḥ
Ablativepaiṣyamāṇāt paiṣyamāṇābhyām paiṣyamāṇebhyaḥ
Genitivepaiṣyamāṇasya paiṣyamāṇayoḥ paiṣyamāṇānām
Locativepaiṣyamāṇe paiṣyamāṇayoḥ paiṣyamāṇeṣu

Compound paiṣyamāṇa -

Adverb -paiṣyamāṇam -paiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria