Declension table of ?paiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativepaiṣyamāṇaḥ paiṣyamāṇau paiṣyamāṇāḥ
Vocativepaiṣyamāṇa paiṣyamāṇau paiṣyamāṇāḥ
Accusativepaiṣyamāṇam paiṣyamāṇau paiṣyamāṇān
Instrumentalpaiṣyamāṇena paiṣyamāṇābhyām paiṣyamāṇaiḥ paiṣyamāṇebhiḥ
Dativepaiṣyamāṇāya paiṣyamāṇābhyām paiṣyamāṇebhyaḥ
Ablativepaiṣyamāṇāt paiṣyamāṇābhyām paiṣyamāṇebhyaḥ
Genitivepaiṣyamāṇasya paiṣyamāṇayoḥ paiṣyamāṇānām
Locativepaiṣyamāṇe paiṣyamāṇayoḥ paiṣyamāṇeṣu

Compound paiṣyamāṇa -

Adverb -paiṣyamāṇam -paiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria